Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
नाग १
टीका
॥३३॥
शतसंकुलः, कश्चित्कंबल श्व मध्यम विवरशतसंकुलः, कोऽपि पुनस्तथाविधमसृणवासोव- दतीवसूक्ष्म विवरसंवृतः 'कमकंबलंसुसंकास इति ' कटो वंशदलनिर्मापितः, कंबल कामयः, अंशुकं वस्त्रं, तत्संकाशः, तथा स्वरूपतोऽपस्नेहः स्तोकस्नेहाऽविनागसमुदायरूपः, अविमलश्च नैर्मब्यरहितश्चेति गाथार्थः ॥ ३० ॥ अघातिरसस्वरूपमाद
॥ मूलम् ॥-जाण न विसन घाइ-तमि ताणंपि सव्वघाइरसो ॥ जाय घाइसगा. सेस । चोरयावेव चोराण ॥ ३० ॥ व्याख्या--यासां प्रकृतीनां घातित्वे घातित्वमधिकृत्य न - कोऽपि विषयः, न किमपि याः प्रकृतयो ज्ञानादिकं गुणं घातयतीत्यर्थः, तासामपि घातिसकाशेन सर्वघातिप्रकृतिसंपर्कतो जायते सर्वघाती रसः. अत्रैव निदर्शनमाह-यथा स्वयमचौराणां सतां चौरसंपर्कतश्चौरताः ॥ ३५ ॥ संप्रति यउक्तं प्राक् देशघातित्वं, तत्संज्वलननोकषायाणां विनावयन्नाह
॥मूलम् ॥-घाखनवसमेणं । सम्मचरित्ताई जाई जीवस्स ॥ ताणं हणंति देसं । संजलगा नोकसाया य ॥ ४० ॥ व्याख्या-मिथ्यात्वाऽनंतानुबंध्यादीनां क्षयोपशमेन ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368