Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
____टीका
॥३३६ ॥
शघातित्वं च झेयं. सर्वस्व विषयघातिन्यः सर्वघातिन्यः, स्वविषयैकदेशघातिन्यो देशघातिन्यः. नाग एतच्च प्रागेव नावितमिति न नूयो नाव्यते. ॥ ३६ ॥ इह रसन्नेदतः प्रकृतीनां सर्व देशघालय तित्वमुक्तं, अतो रसमेव सर्व देशघातित्वेन प्ररूपयति
॥ मूलम् ॥-जो घाए सविसयं । सयलं सो होइ सबघाड रसो॥ सो निविलो निहो । तणुन फलिहपहर विमलो ॥३७॥ व्याख्या-यः स्वविषयं ज्ञानादिकं सकलमपि घातयति, स्वकार्यसाधनं प्रत्यसमर्थ करोति, स रसः सर्वघाती नवति. स च ताम्रजाजनवत् निविशे, घृतमिवाऽतिशयेन स्निग्धः, शदावत्तनुकस्तनुप्रदेशोपचितः, स्फटिकाबहरवञ्चातीवनिर्मलः, वह रसः केवलो न नवति, ततो रसस्पाईकसैघात एवंरूपो दृष्टव्यः ॥ ३७ ॥ देशघातिरसस्वरूपमाह
॥मूलम् ॥-देसविघाइत्तणन | इयरो करकंबलंसुमंकासो ॥ विविहबहुन्निरिन । ॥३३६॥ अप्प सिणेहो अविमलो य ॥ ३० ॥ व्याख्या-इतरो देशघाती देशघातित्वात्स्वविषयैकदेशघातित्यानवति, स च विविधबहुविश्नृतस्तद्यथा-कश्चिदंशदल निर्मापितकट श्वातिस्थूरवि
MEE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368