Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
नाग १
टीका
' ॥३३॥
नाविबंधास्ता ध्रुवबंधिन्यो मतिज्ञानावरणीयादयः, ताश्च प्रागेव प्रतिपादिताः ॥ ३३ ॥ संप्र- ति ध्रुवोदयानां प्रकृतीनामश्रमाचिख्यासुः प्रथमत नदयहेतूनुपदर्शयति
॥मूलम् ॥-दवं खेनं कालो । नवो यनावो य हेयवो पंच ॥ हेन समासेणुदन । जाय सबाग पगईणं ॥ ३४ ॥ व्याख्या-इह सर्वासां प्रकृतीनां सामान्यतः पंच नदयदेतवः, तद्यथा-व्यं क्षेत्र कालो नवश्च नावश्व. तत्र व्यं कर्मपुजलरूपं, यदि वा बाह्य किमपि तथाविधमुदयप्रादुर्भावनिमित्तं, यथा श्रूयमाणं दुर्नाषितनाषापुजलश्व्यं क्रोधोदयस्य, क्षेत्रमाका, कालः समयादिरूपः, नवो मनुष्यादिनवः, नावो जीवस्य परिणाम विशेषः, एते च नैकैकश नश्यहेतवः, किंतु समुदिताः, तथा चोह-हेतुसमासेन, नक्तस्वरूपाणां इ. व्यादीनां हेतूनां समासेन समुदायेन जायते सर्वासां प्रकृतीनामुदयः, केवलं कापि च्यादि. सामग्री कस्याश्चित्प्रकृतेरुदयहेतुरिति न हेतुत्वव्यनिचारः, नक्ता नदयहेतवः ॥ ३४ ॥ संप्र- ति ध्रुवाऽध्रुवत्वमुदयमधिकृत्य चिंतयन्नाह
॥ मूलम् ॥-अबोछिन्नो नदन । जाणं पगईण ता धुवोदश्या ॥ वोबिनोवि हु संन्नव
HD
॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368