Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
हो
पंचसं जाण अधुवोदया तान ॥ ३५ ॥ व्याख्या-यासां प्रकृतीनां स्वोदयकालाऽव्यवछिन्नोऽ- नाग १ टीका
नुसंतत नुदयस्ता ध्रुवोदया मतिज्ञानावरणादयः, यासां पुनः प्रकृतीनां व्यवछिन्नोऽपि विना
शमुपगतोऽपि हु निश्चितं तथाविधव्यादिसामग्रीविशेषरूपं हेतुं संप्राप्य नूयोऽप्युदय उप।। ३३५॥ जायते, ता अध्रुवोदयाः सातवेदनीयादयः ॥ ३५ ॥ सांप्रतं सर्वघात्यसर्वघातिशुनाशुनल२ दणमाह
॥ मूलम् ॥-असुलसुनत्तणघाइ-तणाई रसलेय मुगिजाहि ॥ सविसयघायणनेए-ए वा विघाश्त्तणं नेयं ॥ ३६॥ व्याख्या-अशुलत्वं शुलत्वं घातित्वं च सर्व देशानेदनिनं प्रकृतीनां रसन्नेदतो मन्वीयाः? तपाहि-या विपाकदारुणकटुकरसाः प्रकृतयस्ता अशुन्नाः, यास्तु जीवप्रमोदहेतुरसोपेतास्ताः शुन्नाः, तथा याः सर्वथा सर्वघातिरसस्पाईकान्वितास्ताः सर्वघातिन्यः, यास्तु देशघातिरसस्पाईकान्वितास्ता देशघातिन्यः प्रकारांतरेण सर्व ॥३३५॥ घातित्वं च प्रतिपादयति-स्वविषयो ज्ञानादिलक्षणो गुणः, तस्य यद् घातनं, तस्य यो नेS दो देशका विषयस्तेन, वाशब्दः पदांतरद्योतने, अपिः समुच्चये. घातित्वं सर्वघातित्वं दे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368