Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग १
_ टीका ॥३५६ ॥
वनाद्यापि श्रेणिं प्रतिपद्यते जंतवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसंनवं
स्थानकं चतुःस्थानकं वा रसं बभ्रंति; श्रेणिं तु प्रतिपन्ना अनिवृत्तिबादरसंपरायाायाः सं. ख्येयेषु नागेषु गतेषु सत्सु, ततः प्रनृत्येतासां प्रकृतीनामशुत्नत्वादत्यंतं विशुःक्षाध्यवसाययो. गत एकस्थानकं रसं बभ्रंति. तत एव बंधमधिकृत्य चतुःस्थानपरिणताः प्राप्यते; शेषास्तु सदशव्यतिरिक्ताः शुन्ना अशुन्ना वा 'इति च नगणननि' बंधमधिकृत्य हिस्थानकरसास्त्रिस्थानकरसाश्चतुःस्यानकरसाश्च, न तु कदाचनाप्येकस्थानरसाः कथमेतदवसेयमिति चेत् इ.
द धिा प्रकृतयस्तद्यथा-शुना अशुनाश्च. तत्राऽशुनप्रकृतीनामेकस्थानकरसबंधसंन्नवोऽनि. र वृत्तिबादरसंपराायाः संख्येयेभ्यो नागेन्यः परतः, नाऽर्वाक्, तद्योग्याध्यवसायस्थानाऽसं. नवात; परतोऽप्युक्तरूपाः सप्तदशप्रकृतीय॑तिरिच्य शेषा अशुनप्रकृतयो बंधमेव नायांति, त. धहेतुव्यवश्वेदात, ये अपि केवलझानावरणकेवलदर्शनावरणे बंधमायातः, तयोरपि सर्वघा- तित्वाद् विस्थानक एव रसो बंधमागबति, नैकस्थानकः, सर्वघातिनीनां जघन्यपदे हिस्थानकरसबंधसंजवातू. यास्तु शुन्नाः प्रकृतयस्तासामत्यंत विशुद्धौ वर्तमानश्चतुःस्थानकमेव रस
॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368