Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
॥ ३२७ ॥
बाति, न त्रिस्थानकं दिस्थानकं वा. मंदमंदतरविशुः तु वर्त्तमान स्त्रिस्थानकं वा वनाति विस्थानकं वा; यदात्यताऽविशुद्धसंक्लेशाद्दायां वर्त्तते तदा तस्य शुनप्रकृतयो बंधमेव नायांति, कुतस्ततरसस्थानचिंता ? या अपि च नरकगतिप्रायोग्यं बघतोऽतिसंक्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बंधमायांति, तासामपि तथास्वानाव्यात् हिस्थानकस्यैव रसस्य बंघः, नैकस्थानकस्य; एतच्चाग्रे स्वयमेव वक्ष्यति, परमिद प्रस्तावाडुक्तं तत इवं शेषप्रकृतीनामेकस्थानकरसबंधाऽसंजवात्समीचीनमुक्तं द्वित्रिचतुःस्थान परिणताः शेषाः प्रकृतय इति. संदेवमुक्तानि विज्ञागशः प्रकृतीनां रसस्थानानि ॥ २८ ॥ संप्रति यानि रसस्थानानि येन्यः कषायेभ्य उपजायंते तानि तथैवोपदर्शयति
॥ मूलम् ॥ नप्पलभूमीवालय - जलरेदास रिससंपराएसु || चनालाई असुजाण । सेसयाणं तु वच्चासो || २५ || व्याख्या - शुभानामशुनप्रकृतीनां चतुःस्थानादिकश्वतुःस्थानक त्रिस्थानको स्थानक एकस्थानकश्च रसो बंधमायाति यथाक्रममुपलभूमिवालुकाजलरेखासदृशेषु संपरायेषु कषायेषु इयमत्र ज्ञावना - उपलः पाषाणस्तरेखासह शैरनं तानु
Jain Education International
For Private & Personal Use Only
नाग १
॥ ३२३ ॥
www.jainelibrary.org

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368