Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 330
________________ न टीका ॥३१॥ बंधिसः संपरायैः सर्वासामशुनप्रकृतीनां चतुःस्थानकरसबंधः क्रियते. दिनकरातपशोषित- नाग १ तमागनूरेखासहशैरप्रत्याख्यानसंज्ञैस्त्रिस्थानकरसबंधः. सिकताकणसंहतिगतरेखासदृशैः प्र. त्याख्यानावरणसंस्थानकरसबंधः, जलगतरेखासदृशैः संज्वलनसंज्ञैरेकस्थानकरसबंधः संलवति. चतुर्थपादे तुशब्दस्याधिकार्यसंसूचनात् पूर्वोक्तानामेव सप्तदशसंख्यानामवसेयः, न सर्वाऽशुनप्रकृतीनां. 'सेसयाणं तु वच्चासो इति' शेषाणां शुनप्रकृतीनां व्यत्यासो वि. पर्यासो बोधव्यः. स चैवं-नपलरेखासदृशैः संपरायैहिस्थानकरसबंधः, दिनकरातपरेखासहशैस्विस्थानकरसबंधः, सिकताजलरेखासदृशैश्चतुःस्थानकरसबंधः ॥ २५ ॥ संप्रति रस.. स्वरूपमेव शुनाऽशुनप्रकृतीनामुपमाचारेण प्ररूपयति ॥ मूलम् ॥–घोसामशनिंबुवमो । असुनाण सुन्नाण खीरखंडुवमो ॥ एगठाणो न र। सो । अणंतगुणिया कमेणियरे ॥ ३० ॥ व्याख्या-अशुनानामशुनप्रकृतीनामेकस्थानको ॥३२॥ रसो घोषातकीनिंबोपमो घोषातकीनिंबरसोपमोऽतीवविपाककटुक इति नावः. शुन्नानां शु. नप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको स्थिानकरसः, शुनप्रकृतीनां ह्येकस्थानकरस Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368