Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग १
पंचसंबंधो न नवति, एतच प्रागेव नावितं. अतो यद्यप्येकस्थानको रस इत्युत्नयत्रापि सामान्ये-
नोक्तं, तथापि शुनप्रकृतीनामेकस्थानकरसतुल्यः प्राथमिको हिस्थानक एकस्थानकशब्देनो___टीका
तो वेदितव्यः. स दोरखंमोपमः कीरखंगरसोपमः, परममनःप्रह्लादहेतुरिति यावत्. तस्मा. ॥३२॥ च एकस्थानकात् रसादितरे हिस्थानकादयो रसाः क्रमेण अनंतगुणिता अवगंतव्याः, तद्य
था-एकस्थानकाद् हिस्थानकोऽनंतगुणः, तस्मादपि त्रिस्थानकोऽनंतगुणः, ततोऽपि चतुः स्थानकोऽनंतगुणः. इयमत्र नावना-इहैकस्थानकोऽपि रसो मंदमंदतरादिनेदादनंतन्नेदत्वं प्रतिपद्यते, एवं प्रत्येकं छिस्थानकादयोऽपि, एतच्च प्रागपि सप्रपंचमुदितं. तत्राऽशुनप्रकृतीनां यः सर्वजघन्य एकस्थानको रसः, स निवघोषातकीरसोपमः, यश्च शुनप्रकृतीनां सर्वजघन्यो
स्थानकरसः स कीरखंमादिरसोपमः, शेषाणि त्वशुनप्रकृतीनामेकस्थानकरसोपेतानि, शुलप्रकृतीनां तु हिस्थानकरसोपेतानि स्पाईकानि यथोनरमनंतगुणान्यवसेयानि. ततोऽप्यशु नप्रकृतीनां हिस्थानकत्रिस्थानकचतुःस्थानकानि, शुलप्रकृतीनां त्रिस्थानकचतुःस्थानकानि रसस्पाईकानि क्रमेणाऽनंतगुणानि नावनीयानि. तदेवमुक्तं सकलमपि प्रसक्तानुसक्तं ॥३०॥
॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368