Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 332
________________ जाग' टीका ॥३३०॥ संप्रति हारगायाचशब्दसूचितं यत्प्रकृतीनां ध्रुवाऽध्रुवसत्ताकत्वं, तदन्निधित्सुराह ॥ मूलम् ।।-नचं तिवं सम्मं । मीसं वेनधिबक्कमाऊणि ॥ मणुदुगाहारदुगं । अ. ठारस अधुवसत्नान ॥ ३१ ॥ व्याख्या-नच्चैर्गोत्रं, तीर्थकरनाम, सम्यक्त्वं, सम्यग्मिथ्यात्वं, देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियांगोपांगलक्षणं वैक्रियषट्क, नरकायुः. प्रनृतीनि चत्वार्या!षि, मनुष्यहिकं मनुष्यगतिमनुष्यानुपूर्वीलकणं, आहारकहिकमाहारक शरीराहारकांगोपांगरूपं, इत्येता अष्टादश प्रकृतयोऽध्रुवसत्ताका अध्रुवाः, कदाचिनवंति कदाचिन्न नवंति, इत्येवमनियता सत्ता यासां ता अध्रुवसत्ताकाः, तत्राहि-नचैर्गोत्रं वैक्रियषट् कमित्येताः सप्त प्रकृतयोऽप्राप्तत्रसत्वावस्थायां न नवंति, सत्वे तु प्राप्ते नवंति; यदिवा त्रसत्वावस्थायां लब्धा अपि स्थावरत्नावं गतेनाऽवस्थाविशेषं प्राप्योल्यंते, ततोऽध्रुवसत्ताकाः तथा सम्यक्त्वं सम्यग्मिथ्यात्वं च यावत्राद्यापि तयान्नव्यत्वं परिपाकमायाति तावन्न नवति तथानव्यत्वपरिपाकसंनवे च नवति; प्राप्तं वा सत् मिथ्यात्वं गतेन नूयोऽप्युल्यते; अन्नव्यानां च तत्सर्वथा न नवति, ततस्तदप्यध्रुवसत्ताकं. तीर्थकरनाम सम्यक्त्वे तथा विधविशेष ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368