Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 333
________________ नाग १ ॥ ३३१॥ पंचसं समन्विते नवति. आहारकहिकमपि तथारूपे संयमे सति बंधमायाति, न तदनावे. अपि च बक्ष्मपि तदविरतिप्रत्ययतो नूयोऽप्युठल्यते. मनुष्यधिकमपि तेजोनवं वायुत्नवं वा गतेनो ब्यते, ततस्तीर्थकरनामादीन्यप्यध्रुवसत्नाकानि. देवनवे नारकायुः, नारकनवे देवायुः, प्रा. नतादिदेवानां तिर्यगायुः, तेजोवायुत्नवे सप्तमपृथिवीनारकनवे वा मनुष्यायुर्न सत्तायामिति चत्वार्यप्या!धि अध्रुवसत्ताकानि. शेषास्तु त्रिंशदुत्तरशतसंख्याकाः प्रकृतयो ध्रुवसत्ताकाः. प्रा. ह–अनंतानुबंधिनामपि कषायाणामुघलनाऽसनवादध्रुवसत्ताकतैव युज्यते, कथमुक्ता ध्रुव K सत्ताकता ? तदेतदयुक्तमन्निप्रायाऽपरिझानात्. इद यानि कर्माणि प्रतिनियतामेवाऽवस्थामा धिकृत्य बंधमायांति, न सर्वकालं; यानि च विशिष्टगुणाऽवाप्तिमंतरेण तथाविधनवप्रत्यया. दिकारणवशत नहलनयोग्यानि नवंति, तान्यध्रुवसत्ताकान्यन्निप्रेतानि, विशिष्टगुणप्रतिपत्नितः सत्त्वाऽक्षयात्. विशिष्टगुणप्रतिपत्त्या सर्वेषामपि कर्मणां सत्तोबेदसंनवात. अनंतानुबंधिनश्चाऽनवातसम्यक्त्वादिगुणानां सर्वजीवानामप्यविशेषेण सकलकालं विद्यते, नहलना च तेषां वि. शिष्टसम्यक्त्वादिगुणप्रतिपत्तिनिवंधना, न सा सामान्यन्नवादिप्रत्यया, ततो न ते अध्रुवसत्ता For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368