Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 326
________________ पंचसं० टीका ॥३२ ॥ ॥ मूलम् ।।—निदएमु सघाइ-रसेसु फोसु देसघाईणं ॥ जीवस्स गुणा जायं- तिनाग १ न हि मणचख्खुमाईया ॥ ॥ व्याख्या-अवधिज्ञानावरणप्रनृतीनां देशघातिनां कर्मणां संबंधिषु सर्वघातिरसस्पाईकेषु तथाविधविशुझाध्यवसायविशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पाईकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु, तेषां मध्ये कतिपयरसस्पाईकगतस्योदयावलिकाप्रविष्टस्यांशस्य हये, शेषस्य चोपशमे विपाकोदयविष्कंनरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः कायोपामिका जायंते प्राउन्नति. कमुक्तं नवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातील रसस्पई. कानि विपाकोदयमागतानि वर्तते, तदा तषिय औदयिक एव नावः केवलो नवति; यदा तु देशघातिरसस्पाईकानामुदयस्तदा तदुदयादौदयिको नावः कतिपयानां च देशघातिरसस्पकानां संबंधिन नदयावलिकाप्रविष्टस्यांशस्य दये, शेषस्य चाऽनुदितस्योपशमे, कायोपश- ॥३२४॥ मिक इति कृयोपशमान वि औदयिकन्नावः, मतिश्रतावरणचक्षदर्शनावरणांतरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पाईकानामुदयः, न सर्वघातिनां; तेन सर्वदापि तासामौदयिक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368