Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 324
________________ पंच टीका ॥३२२॥ कृतीनां प्रदेशोदये विपाकोदये वा क्योपशमोऽविरुः इति दृष्टव्यं, तासां देशघातित्वात; त- नागर वाप्ययं विशेषः-ताः शेषा मोहनीयप्रकृतयोऽध्रुवोदयाः, ततो विपाकोदयाऽनावे कायोपश-५ मिके नावे विजृनमाणे प्रदेशोदयसंन्नवेऽपि न ता मनागपि देशविघातिन्यो नवंति. विपाको. दये तु प्रवर्तमान कायोपशमिकन्नावे मनाग्मालिन्यमात्रकारित्वाद्देशघातिन्यो नवंति. ॥२६॥ इद प्रकृतीनामौदयिको नावो हिधा नवति, तद्यथा-शुः कायापशमिकानुवि-इश्च. तत एतक्ष्यक्तिकरणाय प्रथमतः स्पाईकप्ररूपणामाह ॥ मूलम् ॥-चनतिगणरसाई । सबधाईणि होति फमाई ॥ गणियाणि मीसाणि । देसघाणि ससागि ॥ २७ ॥ व्याख्या-रसस्पईकानि कर्मप्रकृतिसंग्रहाधिकारे बंधनकरणे. नुन्नागबंधावसरे स्वरूपतोऽनिधास्यंते. तानि चतुर्धा, तद्यथा-एकस्थानकानि, छिस्थान. कानि, त्रिस्थानकानि, चतुःस्थानकानि च. अथ किमिदं रसस्यैकस्थानकत्वहिस्थानकत्वा- ॥३२॥ दि? नव्यते-इह शुनप्रकृतीनां रसः कीरखंडादिरसोपमः, अशुनप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः, वक्ष्यति च-घोसामशनिंबुवमो । असुनाण सुन्नाण खीरखंडुवमो' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368