Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 322
________________ पंचसं टीका ॥ ३२० ॥ विरोधात् तथाहि — कायोपशमिको जाव नदयावलिकाप्रविष्टस्यांशस्य कये सत्यनुदितस्य चोपशमे विपाकोदय विष्कंभलक्षणे प्रादुर्भवति, नान्यथा, ततो यद्युदयः कथं कयोपशमः ? क्षयोपशमश्चेत् कथमुदयः ? इति अथाऽनुदय इति पक्षः – तथा सति किं तेन कायोपश मिकेन जावेन ? नदयाऽनावादेव विवक्षितफल सिद्धेः, तथाहि — मतिज्ञानादीनि मतिज्ञानावरणाद्युदयाऽनावादेव सेत्स्यंति, किं क्षायोपशमिकनावपरिकल्पनेन ? नृज्यते—नदये कहायोपशमिको जावः, न च तत्र विरोधः, यत आह दचि विरु | खानवसमो प्रगनेनत्ति || जइ जवइ तिएह एसो । पंदेस न. दमि मोहस्स || १ || इह ज्ञानावरणीयादीनि कर्माण्या सर्वक्षयात् ध्रुवोदयानि, ततस्तेषामुदये एव कयोपशमो घटते, नाऽनुदये, नदयाऽनावे तेषामेवाऽसंजवात् तत नदये एवाविरुद्धः क्षायोपशमिको जावः यदपि विरोधोनावनं कृतं ' यद्युदयः कथं क्षयोपशमः ? इत्यादि ' तदप्ययुक्तं, देशघातिस्पर्धकानामुदयेऽपि कतिपयदेशघातिस्पर्धकापेक्तया यथोक्तयोपशमाऽविरोधात; स च दयोपशमोऽनेकनेदः, तत्र व्यक्षेत्रकालादिसामग्रीतो वैचित्र्यसंन Jain Education International For Private & Personal Use Only नाग १ ॥ ३२० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368