Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 318
________________ नाग १ पंचसं ____टीका टाका ॥३१६॥ नामपि कर्मणां नवंति, तत्र कय आत्यंतिकोबेदः, स च मोहनीयस्य, सूक्ष्मसंपरायगुण- . स्थानकस्य चरमसमये; शेषाणां तु त्रयाणां घातिकर्मणां क्षीणकषायगुणस्थानस्य, अघाति कर्मणामयोगिकेवलिनः, तथा परिणमनं परिणामः, परिणाम एव पारिणामिकः, जीवप्रदेशैः सह संबइतया मिश्रीनवनमिति नावः. या तत्तद्व्यकेत्रकालाध्यवसायापेक्षया तश्रातथासंक्रमादिरूपतया यत्परिणमनं स पारिणामिको नावः. नदयस्तु प्रतीत एव, सर्वेषामपि संसारिजीवानामष्टानामपि कर्मणामुदयदर्शनात्. एष चात्र तात्पर्यार्थः-मोहनीयस्य कायिककायोपशमिकौपशमिकौदयिकपारिणामिकलक्षणाः पंचापि नावाः संन्नवंति. ज्ञानावर. गदर्शनावरणांतरायाणामौपशमिकवर्जाः शेषाश्चत्वारः. नामगोत्रवेदनीयायुषां दायिकौदयिकपारिणामिकलकणास्त्रय इति. ॥ २४ ॥ संप्रति यस्मिन् नावे ये गुणाः प्रादुःषंति, तत्र तानुपदर्शयन्नाह ॥ मूलम् ॥–सम्मत्ता नवसमे। खानवसमे गुणा चरित्ताई ॥ खाए केवलमाई । तबवएसो न नदईए ॥ २५ ॥ व्याख्या-नुपशमे मोहनीयस्यौपशमिके नावे जाते सम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368