Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसंपादनानिमुखतालक्षणो यासां ता जीवविधाकाः, ताश्चेमास्तद्यथा-ज्ञानावरणपंचकं, दर्शनाग १
नावरणनवकं, साताऽसातवेदनीये, सम्यक्त्वसम्यगमिथ्यात्ववर्जाः शेषाः षड्विंशतिर्मोहनी.. टीका
यप्रकृतयः, अंतरायपंचकं, गतिचतुष्टयं, जातिपंचकं, विहायोगतिहिकं, सादित्रिकं, स्थाव॥३१ ॥ रादिविकं, सुस्वरपुःस्वरसुलगनगादेयाऽनादेययश-कीर्त्ययशःकीर्तितीर्थकरनामोच्छ्वासना.
र मानि नीचेोत्रमुच्चैर्गोत्रं च. एता हि जीवे एव स्वविपाकमादर्शयंति, नान्यत्रः तत्राहि
झानावरणपंचकं जीवे ज्ञानगुणमुपहंति, दर्शनावरणनवकं दर्शनगुणं, मिथ्यात्वमोदनीयं सम्यक्त्वगुणं, चारित्रमोहनीयप्रकृतयश्चारित्रगुणं, दानांतरायादयः पंचप्रकृतयो दानलानादिलब्धीः, साताऽसातवेदनीये यथाक्रमं सुखदुःखे जनयतः, गतिचतुष्टयादिकास्तु प्रकृतयो गत्यादिपर्यायानिति. आह-ननु नवविपाकादयोऽपि प्रकृतयः परमार्थतश्चिंत्यमाना जीवविपाका
एव; यत अायूंषि स्वयोग्ये नवे विपाकं दर्शयति तनवधारणलक्षणं, तच्च तस्मिन् नवे धार- ॥३१ ॥ करणं जीवस्यैव, न तध्यतिरिक्तस्य; आनुपूर्कोपि केत्रे विपाकं दर्शयत्यो जीवस्यानुश्रेणिगम
नविषयं स्वनावमादधति; पुजलविपाकिन्योऽप्यातपसंस्थाननामादय नुदयप्राप्तास्तथारूपां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368