Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग १
पंचसं0 रूपमात्रख्यापनपरं, विपाकचिंतायामौदयिकन्नावस्योपयुज्यमानत्वात्, नदयमंतरेण विपा- ___टीका
काऽयोगात्, न पुनरवधारणपरं, यथा औदायकन्नावा एवैता इति, कायिकपारिणामिकयोर
Eपि नावयोरासां वक्ष्यमाणत्वात्. नक्ताः पुजलविपाकिन्यः प्रकृतयः, संप्रति नवविपाकिनीरा॥३३॥ ह–'आन नवविवागीण' आयूपि चत्वार्यपि नवविपाकीनि, नवे नारकादिरूपे स्वस्वयो. 4 ग्ये विपाकः फलदानानिमुखता नवविपाकः, स विद्यते येषां तानि नवविपाकीनि. तथाहि
बामप्यायुर्यावन्नाद्यापि पूर्वन्नवक्ष्येण स्वयोग्यो नवः प्रत्यासत्रो नवति, तावन्नोदयमायाति, ततो नवविपाकि. संप्रति क्षेत्रविपाकाः प्रकृतीराह-'खेतविवागणुपुरी 'आनुपूयो नरकानुपूर्यादयश्चतस्रोऽपि क्षेत्रविपाकाः, केत्रे गत्यंतरसंक्रमणदेतौ नन्नःपथे विपाकः फलदानानिमुख्यं यासां ताः केत्रविपाकाः, एता हि पूर्वस्या गतेरुकृत्य गत्यंतरे संक्रामतो अपांतराले नदयमायांति, न शेष कालं,अतः केत्रविपाकाः. सांप्रतं जीवविपाकाः प्रकृतीनिर्दिशति-
'जीवविवागा न सेसान ' शेषा नक्तव्यतिरिक्ता विंशत्युत्तरशतमधिकृत्य षट्सप्ततिसंख्याः प्रकृतयो जीवविपाकाः. जीवे जीवगते ज्ञानादिलक्षणे स्वरूपे विपाकस्तऽपघातादिसं
॥३१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368