Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग १
टीकाजवंति, तथा
पंचसं रस्परसंबंधस्तक्रियतैजसकामणबंधनं. एवमाहारकतैजसकामणबंधनौदारिकतैजसकार्मणव- J धनयोरपि नावनाऽनुसनव्या. अनेन च बंधनत्रिकेण सह पूर्वोक्तानि नव बंधनानि हादश
नवंति, तथा ' तेसिं चत्ति' तयोश्च तैजसकार्मणयोः स्वस्थाने परस्परं च बंधनचिंतायां त्री॥ श्ए णि बंधनानि नवंति. तद्यथा-तैजसतैजसबंधनं, तैजसकार्मणबंधनं, कार्मणकार्मणबंधनं.
तत्र तैजसपुगतानां पूर्वगृहीतानां स्वैरेव तैजसपुजलैह्यमाणैः सह यः परस्परसंबंधस्तनैजसतैजसबंधनं. तेषामेव तैजसपुजलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुजलैJ ह्यमाणैः पूर्वगृहीतैश्च सह संबंधस्तैजसकार्मणबंधनं. तथा कार्मणपुजलानां पूर्वगृहीतानां स्वै.
रेव कार्मणपुजलैह्यमाणैः सह संबंधः कार्मणकार्मणबंधनं. एतैश्च त्रिनिबंधनैः सहितानि पूर्वोक्तानि हादश बंधनानि पंचदश नवंति. एतनिमित्तनूतानि च यानि बंधननामकर्माणि, तान्यपि पंचदश. ॥ ११ ॥ ये तु पंचदशबंधनानि न विवदंते, किंतु पंचैव, तन्मतेन संप्रति बंधनपंचक, तत्समानवक्तव्यत्वात्संघातपंचकं च व्याख्यानयनाह
॥ मूलम् ॥–नरालियाश्याणं । संघाया बंधणाणि य सजोगे ॥ (गाथाई) व्याख्या
एम॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368