Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 293
________________ पंचसं० टीका .. ॥३१॥ दयवशानान्नेरुपरितना अवयवाः शुना जायते तत् शुननाम. तविपरीतमशुनं नाम, यमुनाग १ दयवशान्नान्नेरधस्तनाः पादादयोऽवयवा अशुन्ना नवंति, तथाहि-शिरसा स्पृष्टस्तुष्यति, - पादेन तु रुष्यति. कामिन्याः पादेनापि स्पृष्टस्तुष्यति, ततो व्यन्निचार इति चेत् न तस्य परितोषस्य मोहनीयनिबंधनत्वात्, वस्तुस्थितिश्चेद चिंत्यते, ततोऽदोषः, तथा यजुदयवशाजी. वस्य स्वरः श्रोतृणां प्रीतिहेतुरुपजायते तत्सुस्वरनाम. तहिपरीतं दुस्वरनाम, यदयवशास्वरः श्चोतृणामप्रीतिहेतुर्नवति. तथा यमुदयवशादनुपकृदपि सर्वस्य मनःप्रियो नवति तत्सु. नगनाम. तहिपरीतं दुर्लगनाम, यउदयवशादुपकारकुदपि जनस्य देष्यो नवति. नक्तंच अणुवकएवि बदूणं । जो हि पिन तस्स सुलगनामुदन । नवगारकारगोवि हु । न रुच्चए दूनगस्सुदए ॥ १ ॥ सुनगुदएवि हु कोई । कंची आसज दूनगो जवि ॥ जाय तहोसान। जहा अन्नवाण तिबयरो ॥३॥ तथा यउदयवशात् यच्चेष्टते नापते वा तत्सर्वं लोकः ॥२१॥ प्रमाणीकरोति, दर्शनसमनंतरमेव च जनोऽन्युचानादि समाचरति, तदादेयनाम. तहिपरी१ तमना देयनाम, यउदयवशाऽपपन्नमपि ब्रुवाणो नोपादेयवचनो नवति, नाप्युपक्रियमाणोऽपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368