Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 500
________________ 786 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [6. प्रवचनपरि० यदि वा वैशेषिकादिराह-पुरुषत्वमपेक्ष्य समानपरिणामातिशयो नानात्मसु, बुद्ध्यादिगुणसमवायित्वमपेक्ष्य एकात्मनि एकत्वपरिणामातिशयो न परमार्थतः इति; तत्राह-'पुरुषत्वादेः' इत्यादि / पुरुषत्वम् आदिर्यस्य बुद्ध्यादिसमवायित्व-त्रिगुणसंयो गित्वादेः स तथोक्तः तस्य या अपेक्षा ततः सत्यपि समानेतरपरिणामातिशये / 5 केषाम् ? इत्याह-नानकसन्तानात्मनाम् / नाना एकसन्तानाश्च ते आत्मानश्च तेषाम् इति, शेषं पूर्ववत् / न भवतु आत्मना समानैकत्वपरिणामः न घटादीनां तत्र समानपरिणामस्यैव संभवात् इत्याशङ्क्याह-'तथाहि' इत्यादि / तथाहि तेन अस्खलत्समानैकप्रत्ययविषयत्वप्रकारेण च स्कन्धो घटाद्यवयवी, स किम् ? इत्याह-एकत्वम्। केषाम् ? इत्याह-'ख' इत्यादि / स्वशब्देन स्कन्धः परामृश्यते तस्य ये गुणा रूपादयः 10 ये च पर्याया नवपुराणादयः तेषाम् एकत्वम् न समानपरिणाम: 'अस्खलदेकप्रत्य यविषयत्वात्' इति भावः / ननु भिन्नसन्तानात्मनामिव एकसन्तानात्मनामपि समानपरिणाम एवास्तु इति सौगतः / तत्राह-'पुरुषश्च' इति / न केवलं स्कन्धः किन्तु पुरुषोऽपि 'स्वगुणपर्यायाणामेकत्वम्' इति सम्बन्धः। नेनु यथा क्रमभाविनां सुखा दीनामेकत्वं पुरुषः तथा युगपद्भाविनामात्मनाम् एकत्वं सोऽस्तु इति चेदत्राह-'समान' 15 इत्यादि / अपिशब्द एवकारार्थः। समानपरिणाम एव सकलपदार्थगः नैकत्वं सकलपदार्थगम् 'पुरुषस्य' इति विभक्तिपरिणामेन सम्बन्धः। अनेन 'तथाभाव' इत्यादि समर्थितम् , द्रव्यमेकान्वयानुगम्' इति कारिकापादश्च व्याख्यातः / निश्चयनयाद् द्रव्यार्थिकनयाद् एकः अभिन्नः जीवः सर्वोऽपि सर्वसाधारणचेतनापरिणा मापेक्षया / स एव द्विविधो व्यहारनयात् इति दर्शयन्नाह-'कर्म' इत्यादि / कर्मणा 20 ज्ञानावरणीयादिना निर्मुक्तोरहितो जीवः, सकर्मकश्च। कुतः? व्यवहारनयात् पर्याया र्थिकनयात् / एवमेकेन्द्रियादिभेदोऽपि चिन्त्यः। अनेन द्वितीयकारिकाया उत्तरार्द्ध व्याख्यातम् / पर्यायं कथयन्नाह-'पर्यायः' इत्यादि / पर्यायः कः ? इत्याह-पृथक्त्वं व्यतिरेकश्च / तत्र पृथक्त्वपदं व्याचष्टे-पृथक्त्वम् , एकत्र एकस्मिन् द्रव्ये गुणक25 मंसामान्यविशेषाणां परस्परपरिहारेण कथञ्चित् अवस्थानम् इत्यर्थः / व्यतिरेकपदं विवृणोति-व्यतिरेको व्यावृत्तिः। कः ? इत्याह-सन्तानान्तरगतो विसदृशपरिणामः गोमहिष्यादिपरिणामः / तत्र जीवगतपर्यायान् दर्शयन्नाह-'व्यवहार' इत्यादि / व्यवहारपर्यायाः पर्यायार्थिकनयपर्यायाः इत्यर्थः / के ? क्रोधादयः कादाचित्कत्वात् / (1) सौगतः / (2) अद्वैतवादी। (3) पुरुषः ब्रह्मरूपो भवतु / 1 बुद्धयादिसम-आ०। 2 'नानकसन्तानात्मनाम्' नास्ति श्रः। 3 तथा च तेन ब०, तथा तेन आ० / 4-सन्तानानामपि ब० // 5-गः अनेकत्वं आ०, श्र०। 6 तद्रव्यमे-श्र०17 निश्चयाद् आ०, ब० / 8-केन्द्रियभेदोपि ब० / 9 पर्याया क इ-ब०। 10-वनवस्था-श्र०। 11 गोमहिषादि-श्र०ब० /

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634