Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 555
________________ 10 प्रवचनप्र० का 0 76 ] मुक्तिस्वरूपविचारः 841 अथ तद्भावनाभावेऽपि कायक्लेशलक्षणात्तपसः सकलकर्मप्रक्षयान्मोक्षो भविष्यति; तन्न; कायक्लेशस्य कर्मफलतया नारकादिकायसन्तापवत् तपस्त्वायोगात् / विचित्रशक्तिकञ्च कर्म विचित्रफलदानाऽन्यथानुपपत्तेः, तच्च कथं कायसन्तापमात्रात् क्षीयेत अतिप्रसङ्गात् / अथ तपः कर्मशक्तीनां सङ्करेण क्षयकरणशीलमिति कृत्वा एकरूपादपि तपसः चित्रशक्तिकस्य कर्मणः क्षयः; नन्वेवं स्वल्पक्लेशेन एकोपवासादिनाऽपि अशेषस्य / कर्मणः क्षयापत्तिः शक्तिसाङ्कर्यान्यथानुपपत्तेः / उक्तश्च "कर्मक्षयाद्विमोक्षः स च तपसः तच्च कायसन्तापः / * कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत्स्यात् // अन्यदपि चैकरूपं तच्चित्रक्षयनिबन्धनं न स्यात् / तच्छक्तिसङ्करक्षया(य)कारीत्यपि - वचनमात्रं तु / / अक्लेशास्तोकेऽपि क्षीणे सर्वक्षयप्रसङ्गो येत् / " [ ] इति // छ / .. अत्र प्रतिविधीयते / यत्तावदुक्तम्-'कार्यकारण' इत्यादि; तदसमीक्षिताभिसान्वयशुद्धचित्तस- धानम् ; कार्यकारणभूतज्ञानक्षणप्रवाहव्यतिरिक्तस्य आत्मनः सन्तान्ततिरूपस्य मोक्षस्य समर्थनम्- ननिषेधावसरे व्यासतः समर्थितत्वात् / यत्पुनरुक्तम्-'यः पश्यत्यात्मानं स्थिरादिरूपम्' इत्यादि; तत्सूक्तमेव; किन्तु 15 . (1) "तपसा निर्जरा च"-तत्त्वार्थसू० 9 / 3 / (2) “फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते / कर्मणां तापसंक्लेशात् नैकरूपात्ततः क्षयः ॥-कर्मणां फलवैचित्र्यस्य नानागत्युपभोग्यानेकविधोपकरणसाध्यविविधसुखदुःखोपभोगप्रकारस्य दृष्टेश्च शक्तिभेदः सामर्थ्यानानात्वमनुमीयते, अतो नानाप्रकारफलजननसामर्थ्यात् कारणादेकरूपात् फलात् तापसंक्लेशान कर्मणां क्षयः ।"-प्रमाणवा०१२२७७। (3) “अथापि तपसः शक्त्या शक्तिसंकरसंक्षयः / क्लेशात्कुतश्चित् हीयेताशेषमक्लेशलेशतः॥-अथापि तपसः शक्त्या शक्तिसंकरेण तापक्लेशमात्रफलेन तानि हीयन्ते / तपःशक्त्या कर्मणां संक्षयेण वा जन्मा. भावः / यच्च किञ्चिदविशिष्टं तत् क्लेशात्कुतश्चित् केशोल्लञ्चनादेः क्षीयते। कर्मक्षयाच्च मुक्तिः अत्राह-हीयेताशेषमक्लेशलेशतः / यदि तपसा कर्मक्षयोऽशेषं कर्म हीयेत, अक्लेशतो विनैव केशोल्लुञ्चनादिदुःखात् कर्मणः क्षीणत्वात् / यथा नारकादिदुःखं न भवति तथा अल्पीयोपि न स्यात् / शक्तिसांकर्येपि लेशतः सन्तापक्लेशात् केवलात् कर्म हीयेत, न दुःखान्तरानुबन्धी संसारप्रबन्धः तपस्विनः स्यात् / यदीष्टमपरं क्लेशात् तत्तपः क्लेश एव चेत् / तत्कर्मफलमित्यस्मान्न शक्तेः संकरादिकम् // तपसः शक्त्या शक्तिसंकरसंक्षयश्च तदा वक्तुं शक्यो यदि क्लेशादिष्टं क्लेशादपरमन्यत्तपो नान्यथा / क्लेश एव चेत्ततपः, तत्क्लेशरूपं तपः कर्मफलमित्यस्मात् कर्मफलभूतात्तपसः शक्तिसंकरादिकं न युक्तम् / आदिशब्दात् संक्षयश्च ।"-प्रमाणवा० मनोरथ० 1278-79 / (4) ".."क्षयनिमित्तमिह न स्यात् / तच्छक्तिसंकरः क्षयकरीत्यपि . . . ."-षड्द० बृह० श्लो० 52 / ...तच्छक्तिसंकरक्षयकारीत्यपि...' -स्या० र० पृ० 1118 / (5) पृ० 838 पं० 11 / (6) पृ० 9 / (7) पृ० ८३८पं०१८। (8) तुलना-“तत्सूक्तमेव, किन्त्वज्ञो जनो दुःखानुषक्तं सुखसाधनं पश्यन्नात्मस्नेहात् सांसारिकेषु दुःखानुषक्तसुखसाधनेषु प्रवर्तते अपथ्यादौ च मूर्खातुरवत् ।"-षड्द० बृह० श्लो०५२ / स्या० र० पृ० 1118 // . 1 अथैतद्भाव-श्र०। 2-कर्मक्षया-ब०। 3 संकरणे क्षय-श्र०। 4 तच्चित्रं क्षय-आ०. ब०। 5 वत श्र०। 6-ज्ञानलक्षणप्रवा-श्र० /

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634