Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 844 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० तथाभूतश्च शाक्यमते सहकारिकारणाभाव इति / द्वितीयविकल्पोऽप्येतेन प्रतिव्यूढः; उत्पादकत्वस्य हि प्रतिबन्धः कार्योत्पादकपदार्थसत्ताऽपहारः, स च अश्वविषाणप्रख्ये तंदभावे दुर्घटः। किश्च, अन्त्यचित्तक्षणस्य अनर्थक्रियाकारित्वे अवस्तुत्वं स्यात्, ततः तज्जैनकस्य 5 इति, एवमायातमशेषस्य चित्तसन्तानस्य अवस्तुत्वम् / अथ स्वसन्तानवर्तिनो ज्ञान क्षणस्य अजनकत्वेऽपि सन्तानान्तरवर्तिनो योगिॉनस्य जननात् नाऽशेषस्य तत्सन्तानस्याऽवस्तुत्वम् ; तदयुक्तम् ;रसादेरेककालस्य रूपादे: अव्यभिचार्यनुमानाऽभावानुषङ्गात् , अन्त्यक्षणवत् रूपादेविजातीयकार्यजनकत्वेऽपि संजातीयाजनकत्वसंभवात् / एक सामग्र्यधीनत्वेन रूपरसयोर्नियमेन कार्यद्वयारम्भकत्वे अन्यत्रापि कार्यद्वयारम्भकत्वं 10 स्यात् , योगिज्ञान-अन्त्यक्षणयोरपि एकसामग्र्यधीनत्वाऽविशेषात् / अथ स्वसन्तान वर्तिकार्यजननसामर्थ्यवद् भिन्नसन्तानकार्यजननसामर्थ्यम् अन्त्यक्षणस्य नेष्यते; तर्हि सर्वथा अर्थक्रियासामर्थ्यरहितत्वेन अस्य आकाशकुशेशयवदवस्तुत्वं स्यात् / तथाविधस्यापि वस्तुत्वे सर्वथाऽर्थक्रियारहितस्य अक्षणिकस्यापि वस्तुत्वं स्यात्, तथा च सत्त्वादयः क्षणिकत्वन्न साधयेयुः अनैकान्तिकत्वात् / तन्न सन्तानोच्छेदलक्षणा मुक्तिः तत्कारणानुष्ठानप्रयासेन प्रसाध्या इति पक्षः क्षेमङ्करः / निराश्र(स्र)वचित्तसन्तत्युत्पत्तिलक्षणा सा तत्प्रयासप्रसाध्या इति पक्षस्तु ज्यायान् / केवलं 'सा चित्तसन्तति: सान्वया, निरन्वया वा' इति वक्तव्यम् ? तत्र अस्याः सान्वय (1) सहकारिकारणाभावे / (2) अर्थक्रियाकारित्वाभावे। तुलना-"चरमक्षणस्याकिञ्चिकरत्वेन अवस्तुत्वापत्तितः पूर्वपूर्वक्षणानामप्यवस्तुत्वापत्तेः सकलसन्तानाभावप्रसङ्गः / विद्युदादेः सजातीयाकरणेऽपि योगिज्ञानस्य करणान्नावस्तुत्वमिति चेत्, न; आस्वाद्यमानरससमानकालरूपोपादानस्य रूपाकरणेऽपि रससहकारित्वप्रसङ्गात्, ततो रसाद्रूपानुमानं न स्यात् ।"-सन्मति० टी० ए० 161 / स्या०र० पृ० 1121 / प्रमेयक० पृ० 497 / (3) अन्त्यक्षणोत्पादकस्य उपान्त्यक्षणस्य / (4) यदा हि कचिश्त्सर्वज्ञो योगी तम् अन्त्यक्षणं जानाति तदा सोऽन्त्यःक्षणः योगिज्ञानस्य सहकारितया समुत्पादको भवति नाकारणं विषयः इति सिद्धान्तात् / अतः सजातीयक्षणानुत्पादकोऽपि अन्त्यक्षणः योगिज्ञानस्य सहकारितया जनकत्वात् अर्थक्रियाकारी भवत्येव। (5) बौद्धमते हि द्वितीयक्षणतिनो रसस्य प्रथमक्षणवर्ती रस उपादानम् प्रथमक्षणवर्तिरूपञ्च सहकारि भवति / प्रथमक्षणतिरूपं हि सजातीयं द्वितीयक्षणवतिनं रूपं जनयित्वैव विजातीये द्वितीयक्षणवर्तिरसे सहकारि भवति / यदि हि अन्त्यो ज्ञानक्षण: सजातीयं ज्ञानक्षणान्तरमनुत्पाद्यापि विजातीये सन्तानान्तरवर्तिनि योगिज्ञाने आलम्बनतया सहकारि स्यात् तदा पूर्वक्षणवर्तिरूपमपि द्वितीयक्षणवतिसजातीयं रूपक्षणान्तरमजनयित्वैव विजातीये द्वितीयक्षणवतिनि रसे सहकारि स्यात् / तथा च द्वितीयक्षणतिरसात रूपानुमानं न स्यात् इति भावः / (6) रसोत्पादकत्वेऽपि / (7) रूपक्षणान्तरानुत्पादकत्वसंभवात् / (8) योगिज्ञान / (9) अन्त्यक्षणस्य / (10) चित्तसन्ततेः / 1 साध्यमते ब०। 2 व्युत्पादकस्य हि श्र०, उत्पादकत्वे हि ब०। 3-मशेषचित्त-आ० / 4 अन्तक्ष-आ० / 5 सजातीयजनकत्वासंभ-ब०। 6 तत्कारणेऽनुष्ठान-आ०, स्वकारणानुष्ठानब० / 7 निराश्रयचि-आ०। 8-या चेति श्र० /

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634