Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 531
________________ प्रवचनप्र० का० 76 ] अदृष्टस्य प्रकृतिविवर्तत्वनिरास: परिणमनप्रसङ्गात् / अथ अपेक्ष्य; किं तदपेक्ष्यम्-विवेकानुपलम्भः, अदृष्टं वा ? ने तावद् विवेकानुपलम्भः; तस्य विवेकोपलम्भाभावरूपतया मुक्तात्मन्यपि संभवात् / नच तदनुत्पत्ति-प्रध्वंसयोः कश्चिद्विशेषः संभवति; अभावस्वभावत्वाविशेषात् / अदृष्टापेक्षायास्तु तस्याः तथापरिणामे अन्योन्याश्रयः-सिद्धे हि अदृष्टे तदपेक्षायाः प्रकृतेः शुक्लकृष्णकर्मपरिणामसिद्धिः, तत्सिद्धौ च अदृष्टसिद्धिरिति / अनादित्वात् तत्प्रवाहस्य / अयमदोषः-पूर्व हि अदृष्टमपेक्ष्य अपर: तस्यास्तत्परिणामो भवति ततश्च अपर: इति; तदप्यनुपपन्नम् ; मुक्तात्मन्यपि एवमस्याः शरीरादिसम्पादनाय तथा परिणामप्रसक्तेः / तत्रास्याः निवृत्ताधिकारत्वान्न तत्प्रसक्तिः; इत्यापि वार्तम् ; अमुक्तात्मन्यपि अस्याः तत्सम्पादनाय तथापरिणामाऽभावानुषङ्गात् / तत्र प्रवृत्ताधिकारत्वान्न दोषोऽयम् ; इत्यपि श्रद्धामात्रम् ; सर्वथैकस्याऽनंशस्य प्रधानस्य प्रवृत्त-निवृत्ताधिकारत्वधर्मयोर्युगपद्वि- 10 रोधात्, तदविरोधे वा सर्वथास्य एकत्वाऽनंशस्यानुपपत्तिः / - किञ्चदेम् अमुक्तात्मन्यस्य प्रवृत्ताधिकारत्वन्नाम-तत्र सम्बद्धत्वम् , शरीरसुखादिसम्पादकत्वं वा ? न तावत् सम्बद्धत्वम् ; मुक्तात्मन्यस्य गतत्वात्, प्रधानात्मनोः नित्यसर्वगतत्वेन सर्वत्र सर्वदा संभवात् / अथ शरीरसुखादिसम्पादकत्वम् ; तर्हि इतरेतराश्रयः-सिद्धे ह्यमुक्तात्मानं प्रति प्रवृत्ताधिकारत्वे तं प्रत्येव तत्सम्पादकत्वसिद्धिः, // तत्सिद्धौ च तं प्रति प्रवृत्ताधिकारत्वसिद्धिरिति / . किञ्च, शरीरादिना तत्सम्पादितन अस्य कश्चिदुपकारः क्रियते, न वा ? यदि (1) तुलना--"अथादर्शनापेक्षमिति चेत्, यस्य हि गुणपुरुषान्तरविवेकदर्शनानुपपत्तिः तं प्रति प्रधानं प्रवर्त्तते, न चासौ मुक्तात्मनीति; तन्न; मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रङ्गात / न चानुत्पत्तिविनाशयोः अदर्शनत्वेन विशेषं पश्यामः।"-प्रश० व्यो० 10 2050 / प्रमेयक० पृ० 316 / (२)संसारावस्थायां विवेकस्यानुत्पत्तिः मुक्तदशायां च समुत्पन्नस्यापि विवेकस्य विनाश इति न अभावत्वेन कश्चिद् भेदः / (3) प्रकृतेः / (4) कर्मरूपतया परिणतौ। (5) प्रकृतेः शुक्लकृष्णादिकर्मपरिणामः / (6) तुलना-'अथादृष्टापेक्षं प्रवर्तत इति चेत् तदसत्; तस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्य उभयत्राविशेषात् ।"-प्रश० व्यो० पृ० 20 घ०। प्रमेयक० पृ० 316 / (7) शक्लकृष्णादिकर्मरूपेण / (8) "कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।-कृतार्थमेकं पूरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमपि अनष्टं तदन्यपुरुषसाधारणत्वात् / कुशलं पुरुषं प्रति नाशं प्राप्तमपि अकुशलान् पुरुषान् प्रति अकृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेण आत्मरूपमिति ।"-योगसू०भा० 2 / 22 / (9) शरीरादिसम्पादनाय कर्मरूपपरिणामप्रसङ्गः। (10) संसार्यात्मनि। (11) तुलना-"न ह्येकमेव निवृत्ताधिकारत्व-प्रवृत्ताधिकारत्वयोर्युगपदधिकरणं युक्तं नष्टत्वानष्टत्वयोरिव विरोधात् ।"-आप्तप० पृ०८३। (12) प्रधानस्य / (13) अमुक्तात्मानं प्रत्येव / (14) प्रधानसम्पादितेन। तुलना- "सहि प्रधानस्य विकारो महदादिः पुरुषार्थो भवतु (वन) पुरुषस्य कञ्चिदुपकारं करोति न वा ? यदि करोति, पुरुषादर्थान्तरमनन्तरं वा ?"-युक्तचनु० टी० पृ० 29 / (15) संसार्यात्मनः / 1 अदृष्टापेक्षयास्तु आ०। 2 तस्य तत्परि-ब०। 3 प्रवृद्धविनिवृत्ता-श्र० 14 सम्बन्धत्वं ब०, श्र० / / नित्यं सर्व-ब०।

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634