Book Title: Nyayakumudchandra Part 2
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 529
________________ प्रवचनप्र० का 0 7 ] अदृष्टस्य प्रकृतिविवर्तत्वनिरासः 815 गन्तव्या / न च प्रधानस्य कर्तृत्वादिधर्मसद्भावाभ्युपगमे पुरुषकल्पनानर्थक्यमित्यभिधातव्यम् ; द्रष्टुत्वात्तस्य / न च द्रष्टारमन्तरेण दृश्यमुपपद्यते पंग्वन्धयोरिवानयो: अन्योन्यापेक्षत्वात् / यथैव हि अन्धो दर्शनशक्तिविकलः तच्छक्तियुक्तपङ्गपदेशमन्तरेण नेष्टप्रदेशमुपसर्पति, पङ्गुरपि क्रियाशक्तिशून्यः तच्छक्तियुक्ताऽन्धसंसर्गाद्विना इति, तथा प्रधानं नान्तरेण पुरुषं कृतमपि कार्य द्रष्टुं क्षमम्, पुरुषोऽपि सत्यपि चैतन्ये प्रधानं / विनो दृश्याभावान्न द्रष्टा स्यात् / / ननु चिद्रूपत्वात् पुरुषः कथं संसारप्रबन्धप्रवृत्तिहेतौ प्रधाने स्थितं फलमुपभुङ्क्ते ? इत्यप्यचोद्यम्; चिद्रूप॑स्याप्यस्य अज्ञानतमश्छन्नतया प्रकृतिस्थमपि सुखादिफलम् आत्मस्थं मन्यमानस्य तदुपभोक्तृत्वोपपत्तेः, यदा तु ज्ञानमस्य आविर्भवति 'दुःखहेतु बुद्धिवच्चितिशक्तिर्विषयाकारतामापद्येत, किन्तु बुद्धिरेव विषयाकारेण परिणता सती, अतदाकारायै चितिशक्त्यै विषयमादर्शयति, ततः पुरुषश्चेतयत इत्युच्यते / ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनम् ? विषयारोहे वा कथन्न तदाकारापत्तिरित्यत उक्तम्-अप्रतिसङक्रमेति / प्रतिसङक्रमः सञ्चारः, स विते स्ति इत्यर्थः। स एव कुतोऽस्या नास्तीत्यत उक्तम्-अपरिणामिनी इति / न चितेस्त्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः ।"-योगभा०, तत्व, भास्व०१२। “यतोऽपरिणामिनी अत एव चितिशक्तिरप्रतिसङक्रमा असञ्चारा / यथा बुद्धिविषयं गच्छति तद्ग्रहणार्थं नैवं चितिरक्रियत्वात् / अथवा नास्ति प्रतिसङ क्रमः सङ्गो विषयेषु यस्याः इत्यप्रतिसङक्रमा निर्लेपेति यावत् / ननु अपरिणामित्वे चात्मनो विषयाकारत्वाभावात् कथं विषयस्फुरणम्? तत्राह-दर्शितविषया, दर्शितो बुद्धया निवेदितो विषयो यस्याः इति विग्रहः, विषयः सह बुद्धिवृत्तिश्चितौ प्रतिबिम्बिता सती भासत इति भाव."यतोऽ परिणामिनी अत एव शुद्धा अनन्ता च।"-योगवा०, पातञ्जलरह० 112 / तुलना-"तथा चोक्तं (पञ्चशिखेन-तत्त्ववै०) अपरिणामिनी हि भोक्तशक्तिरप्रतिसङक्रमा च परिणामिन्यर्थे प्रतिसङ कान्तेव तवृत्तिमनुपतति"-"-योगभा० 220 / ___ (1) "द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।"-योगसू० 2 / 20 / (2) "पुरुषस्य दर्शनार्थ कैवल्यार्थं तथा प्रधानस्य / पङ ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः। तद्वत् पङ ग्वन्धवत् प्रधानपुरुषौ द्रष्टव्यौ / पङ गुवत् पुरुषो द्रष्टव्यः अन्धवत् प्रधानम् / पुरुषस्य दृक्शक्तिः, प्रधानस्य क्रियासामर्थ्यम् ।"-सांख्यका० माठर० 21 / “पङ् ग्वन्धदृष्टान्तस्तु नान्तरीयकप्रदर्शनार्थम् / यथा पङ गुर्नान्तरेणान्धं दृकशक्त्या विशिष्टेनार्थेन अर्थवान् भवति, अन्धश्च नान्तरेण पङ गुं विशिष्टेनार्थेन / एवं प्रधानं नान्तरेण पुरुषं कृतमपि कार्य द्रष्टुं शक्तमनवधिकञ्च प्रवर्तमानं विशेषाभावान्नैव निवर्तते / तथा पुरुषः सत्यपि चेतनत्वे नान्तरेण प्रधानम् उपलभ्याभावाद् उपलब्धा भवेदिति प्रधानमपेक्षते।"-युक्तिवी० पृ० 107 / (3) द्रष्टदृश्यभूतयोः पुरुषप्रधानयोः। (4) "पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गणान / कारणं गणसङ्गोऽस्य तदसद्योनिजन्मसु ॥"-भगवद्गी० 13 / 21 / “यस्तु प्रत्यकचेतनस्य स्वबुद्धिसंयोगः, तस्य हेतुरविद्या"-योगद० 2 / 24 / "तथा चैतदत्रोक्तम् (पञ्चशिखेन) व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनुनन्दति आत्मसम्पदं मन्वानः तस्य व्यापदमनुशोचत्यात्मव्यापदं मन्यमानः स सर्वोऽप्रतिबुद्धः ।"-योगभा० 2 / 5 / . | 1-ना कृत्याभा-श्र०।2-भोक्तृतोप-श्र०।

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634