Book Title: Navkar Mantra Ya Panch Parmeshthi ane Avashyak ke Pratikramannu Rahasya
Author(s): Sukhlal Sanghvi
Publisher: Jain Yuvak Seva Samaj
View full book text ________________
ઉપર બતાવવામાં આવ્યું છે; પૂર્વાપર આચાર્યોના વિચારસામ્યની કલ્પના ઉપર ઉભી કરેલ અનુમાનાત્મક દલીલને છેડી હવે સીધી રીતે માલધારીશ્રોત ટીકાને લઈ તેના ઉપર વિચાર કરીયે.
- ભાષ્યની પ્રસ્તુત ગા૫૫૦ મીની મલધારીશ્રી કૃત ટીકા નીચે પ્રમાણે છેઃ ___ अङ्गा-ऽनङ्गप्रविष्टश्रुतयोरिदं नानात्वमेतद् भेद कारणम् । किम् ? इत्याह गणधरा गौतमस्वाम्यादयः, तत्कृतं श्रुतं द्वादवाशरूपमङ्गमविष्टमुच्यते । स्थविरास्तु भद्रबाहुस्वाम्यादयः वत्कृतं श्रुतमावश्यकनियुयत्यादिकमनङ्गप्रविष्ठमणवाद्यमुच्यते । अथवा वारत्रयं गणधरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय-धौव्य वाचकं पदत्रयमित्यर्थः, तत्माद यद निष्पन्नं तदङ्गमविष्टं द्वादशाङ्गमेव, मुत्कं मुत्कलमप्रश्नपूर्वक च यद् व्याकरणमर्थमतिपादनं, तस्माद् निष्पन्नमवाद्यमभिधीयते, तच्चावश्यकादिकम् । वा शब्दोऽङ्गाऽनङ्गप्रविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीयभेदकारणमाह 'धुव-चलविमेसओ व ति' धुवं सर्वतीर्थकरतीर्थेषु नियतं निश्चयभावि श्रुतमङ्गप्रविष्टमुच्यते द्वादशामिति । यत् पुनश्चलमनियतमावि बत् तन्दुलबैकालिकाकरणादिश्रुतमङ्गबाह्यम् । वा शब्दोऽत्रापि मेदकारणान्तरवसूचकः । इदमुक्तं भवति गणधरकृतं, पदत्रयं लक्षणतीर्थकरादेशनिष्पानं, ध्रुवं च यच्छ्रतं तदङ्गप्रविष्टमुच्यते, बच्चद्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधानं, चलं च तदावश्यकमकीर्णादिश्रुतमङ्गबाह्यमिति ॥
वि० आ० भा० गा० ५५०। पृ० २९८॥
(५०)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96