Book Title: Nandanvan Kalpataru 2018 11 SrNo 41
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 4
________________ प्रास्ताविकम् ...... " एक लोककथा श्रूयताम् एक: कश्चन वृद्धजनः पर्वतोपरि शैत्यस्योष्मणो वा चिन्तामकृत्वा, पृथ्वीमेवाऽऽस्तरणं कृत्वाऽऽकाशं चाऽऽच्छादनं कृत्वा स्वपिति स्म । एतद् दृष्ट्वा ईसुस्तं पृष्टवान् 'भोः ! किमर्थमेवं सुप्तोऽसि त्वम् । किञ्चन लघु गृहं निर्माय तस्मिन् वस" । तेनोक्तं – "प्रभो ! भवतः पूर्वं प्रकटितेनेश्वरेण मम कथितमासीद् यत् - तवाऽऽयुष्यं केवलं सप्तशतवर्षमितमेवाऽस्ति इति । एतावत्यल्पायुषि मम गृहनिर्माणं तत्र च वसनमुचितं नैव प्रतिभाति" । एषा लोककथा किलाऽन्याय्यमार्गेण धनं संगृह्य विदेशेषु पलायितेभ्यः भारतीय श्रेष्ठिवर्ये (?) भ्यः, भ्रष्टाचारमाचरद्भ्यो नेतृभ्यः, धर्ममार्गाच्च्युतेभ्यश्च धर्मगुरु ( ? ) भ्य: समर्प्यते । सर्वेषामप्येतेषां द्वावेव वस्तुनी पीडयतः - लोभो विषयलालसा च । यद्यपि तेषां बुद्धिर्विवेको वा नाऽस्तीति अल्पौ वा स्तः इति न, किन्तु तत्सर्वमपि पृष्ठतः कृत्वाऽग्रे आगच्छति तत्त्वमेकम् । तदस्त्यप्रामाणिकता । ते ह्येतन्नाऽवबुध्यन्ते यत् प्रामाणिकतायां या शान्तिरस्ति साऽप्रामाणिकतायां कदाऽपि नास्ति । I एतादृशि कार्याणि कुर्वन्तो जनाः प्रायो लोभग्रस्ता भवन्ति । लोभश्चाऽस्माकं समाजे पापतया नैव परिगण्यते । एतादृशो जनान् निन्दन्ती जनताऽप्यन्याय्येन पथाऽऽगतं धनं नैव जुगुप्सते । सामान्यतो जनानां भ्रष्टाचारेणाऽऽगतस्य धनस्याऽऽकर्षणं भवत्येव । अस्माकं शिक्षणं यद्यस्माकं नीतियुक्तं न करोति, प्रामाणिकतायामेव सुख- शान्ती तिष्ठत इति बोधयितुं न समर्थीभवति तदा तादृशेन शिक्षणेन किम् ? किं नीतिमत्ता तथा कठिना यद् वयं ततो दूरमेव तिष्ठामः ? अन्याय्येन पथा लब्धं धनं पापमेव कारयति पोषयति च । किमेतदपि शिक्षितुं भारतीयैर्जनैर्गुरोः सकाशे उपदेशाः श्रोतव्या वा ? अस्माकं संस्कृतेर्यशोगानं कुर्वाणास्तस्याः सकाशान्न काऽपि संस्कृतिः श्रेष्ठा - इति च सडिण्डिमघोषं प्रख्यापयन्तो वयं प्रामाणिकताया नीतेश्च विषये इयन्तो लघवः कथमिव सञ्जाताः स्मः ? 3

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 90