Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 6
________________ वाचकानां प्रतिभावः' कीर्ति दे | नन्दनवनकल्पतरोः चतुर्दशी शाखा प्राप्ता । पठिता च । विशिष्य श्रीविजयने मिसूरिविरचिता रघुवंशद्वितीयसर्गटीका अवश्यम् अध्ययनयोग्या संग्रहयोग्या च अस्ति । यदि कृतिना तेन समग्रस्यापि द्वितीयसर्गस्य टीका विरचिता स्यात् तर्हि जिज्ञासुलोकः नितान्तम् उपकृतः स्यात् । इति प्रणामाः । Jain Education International ॥ स्वाध्याय-प्रवचनाभ्यान्न प्रमदितव्यम् ॥ श्यामाचरणविद्यापीठ प्राथमिक सह माध्यमिक संस्कृत विद्यालय गुरुधाम बौंसी, बाँका ( बिहार ) वदान्य ! वन्दनम् भवदीयः विश्वासः (सं. सम्भाषणसन्देशः ) No - 5-12-762A Haridasa Lane, Manna Gudda, Mangalore - 575003 ‘“नन्दनवनकल्पतरु’रचनाकारस्य सर्वविधं श्रेयः कामयमानो भगवन्तं मधुसूदनमभ्यर्थये-यदस्य देशे विदेशे सर्वत्र भूयान् प्रचारो भवतु इति । 5 For Private & Personal Use Only देवनारायणशर्मा www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 98