________________
वाचकानां प्रतिभावः'
कीर्ति दे |
नन्दनवनकल्पतरोः चतुर्दशी शाखा प्राप्ता ।
पठिता च ।
विशिष्य श्रीविजयने मिसूरिविरचिता रघुवंशद्वितीयसर्गटीका अवश्यम् अध्ययनयोग्या संग्रहयोग्या च अस्ति । यदि कृतिना तेन समग्रस्यापि द्वितीयसर्गस्य टीका विरचिता स्यात् तर्हि जिज्ञासुलोकः नितान्तम् उपकृतः स्यात् ।
इति प्रणामाः ।
Jain Education International
॥ स्वाध्याय-प्रवचनाभ्यान्न प्रमदितव्यम् ॥
श्यामाचरणविद्यापीठ प्राथमिक सह माध्यमिक संस्कृत विद्यालय गुरुधाम बौंसी, बाँका ( बिहार )
वदान्य !
वन्दनम्
भवदीयः
विश्वासः (सं. सम्भाषणसन्देशः )
No - 5-12-762A Haridasa Lane, Manna Gudda, Mangalore - 575003
‘“नन्दनवनकल्पतरु’रचनाकारस्य सर्वविधं श्रेयः कामयमानो भगवन्तं मधुसूदनमभ्यर्थये-यदस्य देशे विदेशे सर्वत्र भूयान् प्रचारो भवतु इति ।
5
For Private & Personal Use Only
देवनारायणशर्मा
www.jainelibrary.org