SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः' कीर्ति दे | नन्दनवनकल्पतरोः चतुर्दशी शाखा प्राप्ता । पठिता च । विशिष्य श्रीविजयने मिसूरिविरचिता रघुवंशद्वितीयसर्गटीका अवश्यम् अध्ययनयोग्या संग्रहयोग्या च अस्ति । यदि कृतिना तेन समग्रस्यापि द्वितीयसर्गस्य टीका विरचिता स्यात् तर्हि जिज्ञासुलोकः नितान्तम् उपकृतः स्यात् । इति प्रणामाः । Jain Education International ॥ स्वाध्याय-प्रवचनाभ्यान्न प्रमदितव्यम् ॥ श्यामाचरणविद्यापीठ प्राथमिक सह माध्यमिक संस्कृत विद्यालय गुरुधाम बौंसी, बाँका ( बिहार ) वदान्य ! वन्दनम् भवदीयः विश्वासः (सं. सम्भाषणसन्देशः ) No - 5-12-762A Haridasa Lane, Manna Gudda, Mangalore - 575003 ‘“नन्दनवनकल्पतरु’रचनाकारस्य सर्वविधं श्रेयः कामयमानो भगवन्तं मधुसूदनमभ्यर्थये-यदस्य देशे विदेशे सर्वत्र भूयान् प्रचारो भवतु इति । 5 For Private & Personal Use Only देवनारायणशर्मा www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy