Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 331
________________ III AIATRII AIII NIFICATIO इत्युक्त्या तरलतुरन्यानदानप्रीतौ तौ विततवितीर्णवित्तवस्त्रौ। . विप्रेन्द्रौ कृतदयितामनः प्रवेशः स्वं देशं प्रति विसराज भूमिपालः // 40 // तत्र निर्गतवति द्विजयुग्मे तिग्मभानुखि दुःसहदीप्तिः / किं किलात्र भवितेति नितान्तं भूभृतां पतिरचिन्त यदन्तः . // 41 // नगरगिरिसरिदुमौघसर्ग कथमपि मार्गमतीत्य दाक्षिणात्यम् / पुनरधिगतकुण्डिनौ द्विजौ तौ नृपतिगृहं प्रतिजग्मतुः क्षणेन तत्रासङ्ख्यविदेशदेशसरसं कुब्जस्य योग तथा तास्तास्तस्य कथाः स विभ्रमभरस्तत् तत् कलाकौशलम् / तदू दानं तमुदन्तमव्यतिकरं भीमस्य राज्ञः पुरो देव्याश्चापि दमस्वसुः क्रमगतं ताभ्यां बभाषे रहः // 43 // इतिश्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे षष्ठः सर्गः // 6 // . षष्ठे स्कन्धे सप्तमः सर्गः / // 42 // IIIIIIIIIISTIIIIIIIIMa तमथाकर्ण्य वृत्तान्तमद्भुतं भीमभूपतिः / इदमेतदिति ज्ञातुं प्राज्ञोऽपि हि न चक्षमे उवाच दमयन्ती च देवी विस्मितमानसा / पूर्व न नाम नो राज्ये कुब्जोऽभूत् कोऽपि तादृशः // 2 //

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398