Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 389
________________ // 32 // दर्भरस्य हि ममैव केवलं दुस्त्यजो विषयवासनाभरः . .. . इति मनसि तदीये चारुचारित्ररत्नग्रहणमतिरतीव स्र्थयभावं गता च / मुनिरपि हि सुदामा नाम धाम श्रुतीनां वनभुवि वनपालस्थाननेन श्रुतश्च . इति माणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे प्रथमः सर्गः // 1 // // 33 // दशमे स्कन्धे द्वितीयः सर्गः / DISHI AIIANSI-II जाना // 1 // अथ श्रुत्वा भवभ्रान्ति शान्तिमान् मुनिसेवया / पवित्रयितुमात्मानं ययौ भैम्या समं नलः नत्वा स विधितस्तस्य मुनिकेसरिणः पुरः। विवेश विवशीकुर्वन् महामोहामतङ्गजम् तस्य मुक्तिलतामूलं वैराग्यं वाक्यवृष्टिमिः / सिषेच हृदयवापव्यापकं मुनिवारिदः राजन् ! विश्वैकवीराणां पथि प्रस्थितवानसि / यद् विनिर्जित्य बाह्यारीनन्तरङ्गान् जिगीषसि लीलया दुर्जया ह्येते विनिर्जितसुरासुराः / अनात्मवत्तया पुंसां सकृदुद्यममात्रतः क्षणिकं खलु वैराग्यं रागान्धमनसां नृणाम् / तद् दुःखं मोहगर्भ च सञ्जातमपि निष्फलम् ज्ञानगर्भ तु वैराग्यं यत् किश्चिदविनश्वरम् / तत्कार्यकरमत्रैकं वापि कुत्रापि कस्यचित् III-IIIFII-II-IIIsle // 3 // // 4 // // 6 // // 7 //

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398