Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ TTE दशमे साध्वी सर्गः४ शिरोमणिदमयन्त्याः कालधर्मा // 1871 . // 4 // THI AISHITATHI AII दशमे स्कन्धे चतुर्थः सर्गः। अथ सत्कर्मसम्बन्धान भोक्तुं भोगफलात्मनः / पुण्यश्लोकः स राजर्षिरासीदुत्तरदिक्पतिः सार्द्धषोडशवर्षीयः पुरुषाकृतिमुद्वहन् / उत्तस्थौ रत्नपर्यङ्कात् स विक्षिप्तोत्तरच्छदः ततो जय जयेत्युचैनन्द नन्देति चोचकैः / भद्रं भद्रमिति व्यक्तं व्याजहुखिदिवौकसः चमरालङ्कतां बिभ्रद् गदामुद्दामविग्रहः / प्राप देशप्ररोहस्य स श्रियं वटशाखिनः कमपि प्रियमुद्दाममपुष्यत् पुष्यकं तदा / स्वामिनाधिष्ठितं तेन विरिश्चिनेव वारिजम् पुरातनतनूत्पत्या तस्यैव दयितास्थितौ / भीमोद्भवापि सा देवी तत्रैव समजायत महाबलः समं पत्न्या ऋतुपर्णः स पुष्करः / तस्यैव भृत्यभावेन समजायत तत्क्षणम् जानतामवधिज्ञानात् तेषां प्राग्भवमात्मनः / जज्ञेऽनुस्यूतसन्धाना सर्वेषां प्रेमशृङ्खला धनाधिपतिमुत्पन्नं नूतनं तमवेक्षितुम् / उत्कण्ठिताः समाजग्मुस्तत्र शक्रादयः सुराः . तस्याभिषेकसंस्कार कत्तुं प्रगुणपाणयः / तिष्ठन्ति स्म महेन्द्राद्या महता संभ्रमेण ते ततः परमया भक्त्या ललाटघटिताञ्जलिः / प्रणम्य वेत्रपाणिस्तं वजिवीर्य व्यजिज्ञपत् दिल्या देव ! यदेतेषां सर्वेषामनुजीविनाम् / भागधेयस्त्वमस्माकमुत्पन्नोऽसि धनेश्वरी हाजा-IIIEIHIFIFIFIE // 8 // // 9 // // 11 // // 12 // //

Page Navigation
1 ... 392 393 394 395 396 397 398