Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ दशमे // 20 // प्रशस्विः // सर्वः४ II A TRITIK // 21 // l288 IITFIIHI|| IIT CATIK अनन्ताय नित्याय नित्यं नमस्ते नमस्ते नमस्ते नमस्ते नमस्ते स्तवनमवनतः स तथ्यमित्थं नवनवमङ्गलकारि चारु कृत्वा / अभदजभिजनाभिधानधन्यं धनदपदं त्रिंदशेश्वराभिषिक्तः एतत् किमप्यनवमं नवमङ्गलाई साहित्यसारविदुषा कविना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम दशमः शमसंभृतोऽयम् उत्पत्तिदौत्यवरविड्वरशीलसूचासंयोगराज्यभवनिर्वहणाभिधेयाः। स्कन्धा भवन्ति दश यस्य नलायनस्य पूर्ण तदेतदधुना धनदप्रसादात् इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे चतुर्थः सर्गः // 4 // // 22 // // 23 // समाप्तं चेदं नलायनं 1 कुबेरपुराणं 2 शुकपाठ 3 इत्यपरनामकम् / HIA FII ASIA III 4-15II के संपूर्णोऽयं ग्रन्थः। // 18 //

Page Navigation
1 ... 394 395 396 397 398