Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ OSI IIIIII IIFI II II IFlle * नैषधोऽपि विशेषज्ञः स्तुवन् शिक्षासमर्थताम् / प्रसन्नस्तदुपाध्यायं हेमलक्षरयोजयत् . . // 11 // तं च नृत्यस्य विरतौ प्रस्विन्नं ग्रामशूकरम् / चन्दनागरुंकर्पूरैर्लिप्तगात्रमकारयत् // 12 // तथा सुगन्धिलिप्तोऽपि राज्ञः पश्यत एव सः। स्नानप्रणालकुल्याया विश्रं पङ्कमगाहत . // 13 // अहो ! कष्टमहो ! कष्टं कलावानयमीदृशः / इदं च कुत्सितं कर्म किमप्येतस्य दृश्यते / // 14 // इत्युक्त्वा वैरसेनिस्तं पुनः पूतमकारयत् / लुलोठ तत्क्षणं गत्वा स भूयस्तत्र कर्दमे // 15 // ततस्तं कुत्सितासक्तं निःशूकं ग्रामशूकरम् / निनिन्द निर्भरं राजा कुर्वन् मुखविकूणिकाम् // 16 // तदानीं तदुपाध्यायः स्मित्वा साक्षेपमब्रवीत् / राजन् ! जनाः स्वभावेन परदोषकदर्शिनः तथाहि त्वमिमं पङ्के हससि ग्रामशूकरम् / किन्तु निन्दसि नात्मानं मग्नं मदनकर्दमे // 18 // 'इत्युक्त्वान्तर्दधे शीघ्रं सह प्रेक्षणकेन सः / अश्रूयत च सुव्यक्ता व्योम्नि वागशरीरिणी . // 19 // वीरसेनः पिताहं ते त्वां बोधयितुमागतः / त्यज वत्स! महामोहं भज निर्वाणपद्धतिम् // 20 // तदाकर्ण्य नलो राजा सहसैव चमत्कृतः / सुप्तोत्थित इवाकाले निनिन्द स्वं प्रमादिनम् // 21 // अहो ! मम विमूढस्य विषयान्धस्य दुर्धियः। यदेव कृत्यमात्मीयं तदेव किल विस्मृतम् // 22 // अनादिभवसंस्कारः कारणं तत्र मन्यते / भूयो भूयोऽनुभूतेषु विषयेष्वेव यद् भ्रमः // 23 // अहो ! मोहबलं याता निवृत्तियत् प्रवृत्तितः / अनित्यं जीवितं मत्वा यद् जना विषयार्थिनः // 24 // . OII AIII जाबाजाIsle

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398