Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ ITI - AEII VIII ISIS प्रतिविम्बमिवादशैं स्वमे वीक्ष्यं भवान्तरान् / मृच्छानिद्रां परित्यज्य पुनः स्वस्थौ बभूवतुः . // 3 अनुभवरमणीयं ज्ञानिनस्तस्य वाक्यं, त्रिभुवनजनलीलासाक्षिणः संस्तुवन्तौ / तदधिकपरिचर्यावर्ययातीत्य रात्रिं, दिवसवदनसीम्नि स्वं गृहं प्रापतुस्तौ . // 33 // पुष्पावचायजलकेलिकलाविलासैर्दोलाधिरोहशशिवर्णनसंप्रयोगैः। सङ्गीतकैश्च समयं गमयाम्बभूव तत् सर्वथा मिथुनमव्यथितार्थधर्मः // 34 // विरहजानवमं गललग्नया हृदयदुःखचयान् सुतनु ! त्वया / इति परं परिरभ्य सुनिर्भर रहसि भीमसुतामवदद् नलः // 35 // एतत् किमप्यनवमं नवमङ्गलाई यत् पश्चनाटककविर्विततान नव्यम् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम नवमो रमणीय एषः // 36 // इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे चतुर्थः स्कन्धः // 4 // समाप्तोऽयं नवमः स्कन्धः / IIIIIIIIIIII-IIIsle जा जा

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398