Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ IIIIIIIII-IIIEFIFIERIFIEI क्षुधितस्य क्षुधा भग्नां तृषितस्य तृषा हृता / श्रान्तस्यं च श्रमश्छिन्नः स्वशक्त्या प्रतिवासरम् / // 4 // अन्यदा प्रथमप्रावृट्समये समुपागते / सजीवधनमात्मीयं द्रष्टुं धन्यो बहिर्ययो. वर्णावयवसम्बद्धदरादाहूय नामभिः / अलालयद् यथौचित्यं स धेनुमहिषीनिजाः तदा च कश्चिदप्येकः कायोत्सर्गस्थितो मुनिः / तत्र पापरित्राणमात्रवस्त्रावृतोऽभवत् // 7 // स वृष्टिसकलक्लिष्टशरीरस्य महामुनेः / तस्य मृर्द्धनि धन्यः स्वं तत्र च्छत्रमधारयत् मुनिस्तस्येत्थमासन्ध्यमवन्ध्यपरिचर्यया / वायुवृष्टिव्यथावेगं निस्ततार सुदुस्तरम् अपृच्छच्च मुनि धन्यो नत्वा मधुरया गिरा / कुतः क्व गन्तुकामोऽसि ? कथ्यतां भगवन्निति // 10 // मुनिरप्यूचिवान् पाण्ड्यदेशात् लङ्कापुरीं प्रति / नतये गुरुपादानां एप गच्छन् किलाभवम् इमं तु सांप्रतं वीक्ष्य वर्षासमयमागतम् / इहैव स्थातुकामोऽस्मि जन्तुबाहुल्यतो भुवः // 12 // इदमाकर्ण्य वन्योऽपि तं नेतुं निजमन्दिरे / ददौ महिसमारोटुं पङ्कसङ्करशङ्कया योग्यं न यानमस्माकमित्युक्त्वा श्रमणाग्रणीः / पद्भ्यामेव पुरस्यान्तः समं तेन समाययौ // 14 // तत्र पीयूषतुल्येन पयसा भक्तितत्परः / अकारयद् मुनि धन्यः पारणं पुण्यकारणम् सोऽपि तस्मै सभार्याय कुर्वन् धर्मानुशासनम् / प्रतिपाल्य मुनिः कल्पं जगाम गुरुसन्निधौ // 16 // तदादि धर्मसंपच्या धूसरीधन्ययोस्तयोः / वहतोश्चारु गार्हस्थ्यं जज्ञे परिणतं वयः // 17 // .

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398