Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ अष्टमे स्कन्वे | 4 ||FIISEle कल्याणिक जमहोत्सवे गतो नलः॥ सर्गः४ // 177 / / AIIMILAN TRI-IIIII-III IIFI तं वीक्ष्य विक्षिप्तमना मुनीन्द्रं महीमहेन्द्रः सहितः सुदत्या / अहो! तपः कष्टमहो दृढत्वमहो! मुमुक्षेति भृशं शशंस // 37 // पार्श्वस्थया च परिचारिकयेव देव्या सजीकृतोपकरणः करणं तदीयम् / भक्त्या स्वयं च समवाहयदाशु यत्नादुत्कीलितभ्रमरकण्टककोटिभागः // 38 // मुनिवरवरिवस्यावश्यवृत्ति वितन्वन् नृपतिरपि तदानीमात्मना सौख्यमाप / स च सपदि समन्ताच्चण्डवातः शशाम प्रकटितरुचिरुचैरिन्दुरप्युजगाम * // 39 // दृढतरमपि जित्वा दुष्टसत्त्वोपसर्ग स्वयमपि मुनिसिंहः संहृतध्यानमुद्रः। पदमिव मुदितायां भव्यसत्त्वे विधातुं प्रशमपुलकिताभ्यां लोचनाभ्यामपश्यत् // 40 // अनुसृतानव मङ्गलमस्तु ते जय मुनीश ! निशाकरनिर्मल!। अभिननन्द तमिन्दुमुखः स्वयं नृपतिरित्थमुतथ्यसमानधीः // 41 // एतत् किमप्यनवमङ्गलमङ्गलाङ्कं यत् कौतुकैकरसिकः सुकविश्वकार / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो महाभरतयाभवदष्टमोऽयम् . // 42 // इति श्री माणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे चतुर्थः सर्गः // 4 // समाप्तोऽयं अष्टमः स्कन्धः। IASIATEII RISHI SI // 177 //

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398