Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ आता याSEle . STEII IIFI WIFII-IIIIIIFIEII B Ille तस्याचलस्थलीसीम्नि वहतः सह सेनया / सप्तसप्तिनभोमार्गमुल्लङ्घ्य जलधिं ययौ ततः प्रादोषिकध्वान्तं सान्द्रं कर्तुमिवोद्यताः। रभसा धूतधूलीकाः प्रचण्डा मरुतो ववुः पिण्डीकृत्य दिशः सर्वाः सरेणौ वाति मारुते / एकवर्ण जगच्चक्रे रुद्धदृष्टिपथं तमः अनुच्चनीचविज्ञाना दिग्मूढा रुद्धदृक्पथा / अवलम्ब्य ययौ सेना सा सकामेव कामिनी . तस्थौ च तत्क्षणं खिन्नः मेनया सह पार्थिवः / भूपालाः कालवेत्तारो विशेषेण च तादृशः अत्रान्तरे रजाक्लेशात् विरते पृतनारवे / लिखितेष्विव सर्वेषु सीदत्सु नृगजादिषु गहने तत्र कान्तारे निषधस्कन्धसन्निधौ / भूरिभ्रमरझङ्कारं शुश्राव कलिनाशनः किमत्र कमलं पुष्पं ? करटी कीचकोऽपि वा ? | तिष्ठतीति महान् तस्य हृदये संशयोऽभवत् ततस्तद् वीक्षितुं राजा कौतुकोत्तरलाशयः / ऊचे जवनिकामध्ये नरयानस्थितां प्रियाम् प्रकटीभव वैदर्भि! प्रतिसीरामपावृणु / त्वद्भालतिलकज्योत्स्ना तिमिरं हर्तुमर्हतु एवमुक्त्वा प्रकाशाभूत् सहसा दमनवसा / जज्ञे च गहने कस्मिन् प्रदेशे जर्जरं तमः शीघ्रं तमः पुरःस्थित्या विविक्ते विहिते जनः / ददतुर्भुङ्गझङ्कारानुसारं प्रति तौ दृशः तत्राद्धतासमसमाधिसमृद्धिमुद्रानिस्पन्दमीशमिव लेप्यमयं मुनीन्द्रम् / तौ पश्यतः स्म करिराजकपोलकाषसङ्क्रान्तदानमिलितालिकुलाद्यमानम् // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 / / . // 32 // // 34 // // 35 // मजा // 36 //

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398