Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ II AIISH II IIIIIIIII AISII ISISTEle इत्येवमादिभिर्वाक्यैर्व्यक्तनाम्नो महामुनेः / मम्मणो मोहमुत्सृज्य सम्यग् धर्मममन्यत // 13 // प्रतिपद्य सभार्योऽपि गृहिधर्म स शुद्धधीः / प्रणम्य चरणौ पश्चात् कृताञ्जलिरभाषत // 14 // क्षमस्व भगवन्नेषु दुर्बुद्धिषु दुरात्मसु / अनार्यदेशजातेषु मादृशेषु कुजन्तुषु तद् ब्रूहि भगवन् ! कुत्र यात्रां कुर्वन् वनान्तरात् / चिरं खिलीकृतोऽसि त्वं मयका मूढबुद्धिना . // 16 / / मुनिरप्युक्तवान् वाक्यं महाभाग ! निशम्यताम् / गिरिमष्टापदं नाम्ना जानामि विदितं भुवि // 17 // तस्यास्ति शिखरे रम्ये भरतेश्वरकारितम् / चैत्यं सिंहनिषद्याख्यं मूर्तिभियुक्तमहताम् // 18 // अशक्यः स मनुष्याणामारोढुं सांप्रत गिरिः / प्रत्येकं योजनोच्छायैः सोपानः सहितोऽष्टभिः // 19 // नृणामैदंयुगीनानां केवलं कालयोगतः / तत्तटस्पर्शमात्रेण तीर्थयात्राफलं भवेत् // 20 // यः पुनर्वन्दते गत्वा प्रतिमाः श्रीमदहताम् / अन्तर्भवाष्टकं सम्यक् स प्रामोति परं पदम् // 21 // तच शासनदेवीनां विरलस्य हि कस्यचित् / आराधनप्रसन्नानां सानिध्येनोपपद्यते // 22 // तदहं गन्तुमिच्छामि राजन् ! तं पर्वतं प्रति / न प्रारब्धमनिर्वाह्य सन्तुष्यति हि मानसम् // 23 // एप यात्रान्तरायोऽपि सफलो मेऽभवत् पुनः। यत् तव प्रतिबोधेन महान् धर्मों मयार्जितः // 24 // इत्युक्त्वा तीर्थयात्रार्थ ज्ञात्वा जिगमिषु मुनिम् / पुरः सार्थविलम्बाथं स प्रैपीद् निजमानुषान् // 25 // स्वयं च तमनुव्रज्य महाभक्त्या महीपतिः / सार्थेन सह संयोज्य नत्वा च विनिवृत्तवान् // 26 // II SIDEII AEI

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398