Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ नवमे स्कन्धे द्वितीयः सर्गः / FIISTENE नवमे %E स्कन्धे सर्गः२ देशनान्तरे नलस्य पूर्वभवकथनम् / / // 179 // III.IIIATElla TII - IF || NEIGHTINE अथ नत्वा नृपं शान्तं विदधे लब्धिलीलया / निजनिष्ठीवनेनैव यथावस्थं वपुर्मुनेः तमालोक्य तदाश्चर्य विस्मितो मनसा नृपः / शुशोच मृढमात्मानं मम्मणः स्वेन कर्मणा ऊचे स विलपन्नुच्चनिमाहेन महात्मना / मा विपीद महाराज ! निराबाधोऽस्मि पश्य माम् // 3 // यत् पुनस्त्वादृशो राजा फलं मानुष्यशाखिनः / सम्यग् धर्म न जानाति केवलं तद् दुनोति माम् // 4 // धर्मावाप्तिमहर्षिभ्यः सर्वेषामपि जायते / कष्टं स्वकर्मणानेन मत्तः पापं त्वयार्जितम् // 5 // अन्तःपुरं पुरं चापि किं राज्ञां स्वपदैः कृतम् / विनापराधं तत् तेषां बाधामाधाय का गतिः ? // 6 // दन्तैस्तृणानि गृह्णन्तं न नन्ति रिपुमप्यहो ! / तृष्णाशिनः कथं जीवा हन्यन्ते विविधायुधैः // 7 // अराजकमहो विश्वं ही नो निःशरणं जगत् / दुर्बलो बलिभिः कस्मात् हन्यते वालिशैः पशुः // 8 // कलावतीप्रभृतिभिर्मित्रानन्दादिभिस्तथा / अल्पया हिंसया प्राप्तं दुःखं सागरदुस्तरम् . // 9 // कपालपुटके भिक्षां कुर्वन् दीनो दिगम्बरः / चिरं ब्रह्मशिरच्छेदहत्यया नटितो हरः // 10 // किं न सन्त्यन्यभक्ष्याणि कथं वातेन जीव्यते ? / जीवद्रोहेण विषयान् गृह्णतो जीवितेन किम् ? // 11 // लब्ध्वा मानुष्यकं रम्यं दुर्लभं भवकोटिभिः / न यस्य विषयत्यागो नौ निषण्णः स मजति . // 12 // FII A FILATFII A THIS // 179 //

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398