Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 376
________________ नवमे स्कन्ध्र श्रुतसागरेण दत्ता सर्गः१ धर्म // 178 // देशना // TERI |||| - IIIEITE ISISTERIE इति पृच्छन्तमुर्वीशं समुवाच महामुनिः / शृणु ते कंथयिष्यामि सर्वमेतद् यथातथम् // 11 // परमावधिभेदेन केवलज्ञानरूपिणा / मम नाविदितं किश्चिद् लोकालोकेऽपि वर्तते // 12 // पुराभूद् मम्मणो राजा नाम्ना भुवमधीश्वरः / प्रचण्डचरितः श्रीमान् वीरो वीरमतीप्रियः // 13 // केवलं बलवान् दाता युवा धीरोद्धतश्च सः / अनार्यदेशजातत्वात् सम्यग् धर्म विवेद न // 14 // कदापि स हयारूढः कण्ठार्पितशरासनः / पापर्द्धिरसिकः स्वैरं बभ्राम वनभृमिषु इत्युग्रमृगयाभूतग्रहव्यग्रे महीपतौ / अवदत् तीर्थयात्रार्थी सार्थोऽष्टापदवर्त्मनि तत्र चित्रपरीधाना नानायानस्थिता नराः / अभूवन बहवो भव्याः स्तोतव्या राजबन्दिनाम् // 17 // तान् दानदायिनो मुक्त्वा तेषां मध्ये स्थितं मुनिम् / अनीतितटिनीग्राहः स जग्राह महामुनिम् // 18 // न कश्चिदपि तत्रासीत् तस्य रक्षाक्षमो जनः / शक्तिरुक्ता समानेषु को बली बलवत्तरे ? // 19 // बलाद् निर्वास्य तं सार्थ सामर्थ्येन महीभुजा / चिरं स ददृशे क्रुद्धदृशा विषदृशाकृतिः // 20 // तस्य पश्यन् महीशय्या विरुक्षपरुषं वपुः / अहो ! बीभत्स इत्युक्त्वा मुमोच नृपतिः शुनः // 21 // स दन्तैः सारमेयाणां वज्रसारमयैरिव / मुनि विभेत्तुमारेमे कुठारैरिव पादपम् // 22 // स वज्रर्षभनाराचदृढसंहननो मुनिः / विषेहे तद् यथा वेगं शान्तिशीतेनं चेतसा // 23 // शापे हतिं हतौ मृत्यु मृत्यौ संयमरक्षणम् / गणयन्तस्तितिक्षन्ते लाभमेव हि साधकाः .. // 24 // OISISTEII-IIIIIIII-IIIF ISI // 178 //

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398