Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ नवमे // 27 // धर्म स्कन्ये सर्गः२ // 28 // // 18 // ISI ALIINIII तदादि सहितो देव्या गीतार्थान् परिशीलयन् / मम्मणो धर्मकर्माणि चक्रे चक्रधरोपमः देवीव वीचिभिरभीक्ष्णमनुव्रतादि धर्माम्भसां हि मितवान्मनसाङ्गभागा / अष्टापदाद्रिशिखरस्थितचैत्यमूर्वी सुश्रद्धधे किमपि वीरमती प्रणन्तुम् विज्ञाय च व्यतिकरं हृदि सा तदर्थसामर्थ्यवाहनसहायवतामसाध्यम् / सानिध्यतः किमपि शासनदेवतायाः पूर्ण मनीषितमियेष निजं विधातुम् तदा तदाराधनसाधनाय तदीयमूर्ति विधिवद् विधाय / अपूजयत् प्राज्यसमाधिवन्धा हिमाद्रिभूपालचमूत्रिसन्ध्यम् इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे द्वितीयः सर्गः // 2 // देशनान्तरे नलस्य पूर्वभवकथनम् // // 29 // FITH // 30 // नवमे स्कन्धे तृतीयः सर्गः। II A इति तस्या वितन्वत्याः प्रीतां शासनदेवताम् / कुशस्त्रस्तरशायिन्या दिनानि कतिचिद् ययुः सा जागरणमष्टम्यां पूर्णिमायां च कुर्वती / निनाय कलगीतायैरात्रीरारात्रिकादिभिः // 1 // // 2 // HI IIIFISHIE // 18 // SIFII

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398