SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ नवमे // 27 // धर्म स्कन्ये सर्गः२ // 28 // // 18 // ISI ALIINIII तदादि सहितो देव्या गीतार्थान् परिशीलयन् / मम्मणो धर्मकर्माणि चक्रे चक्रधरोपमः देवीव वीचिभिरभीक्ष्णमनुव्रतादि धर्माम्भसां हि मितवान्मनसाङ्गभागा / अष्टापदाद्रिशिखरस्थितचैत्यमूर्वी सुश्रद्धधे किमपि वीरमती प्रणन्तुम् विज्ञाय च व्यतिकरं हृदि सा तदर्थसामर्थ्यवाहनसहायवतामसाध्यम् / सानिध्यतः किमपि शासनदेवतायाः पूर्ण मनीषितमियेष निजं विधातुम् तदा तदाराधनसाधनाय तदीयमूर्ति विधिवद् विधाय / अपूजयत् प्राज्यसमाधिवन्धा हिमाद्रिभूपालचमूत्रिसन्ध्यम् इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे द्वितीयः सर्गः // 2 // देशनान्तरे नलस्य पूर्वभवकथनम् // // 29 // FITH // 30 // नवमे स्कन्धे तृतीयः सर्गः। II A इति तस्या वितन्वत्याः प्रीतां शासनदेवताम् / कुशस्त्रस्तरशायिन्या दिनानि कतिचिद् ययुः सा जागरणमष्टम्यां पूर्णिमायां च कुर्वती / निनाय कलगीतायैरात्रीरारात्रिकादिभिः // 1 // // 2 // HI IIIFISHIE // 18 // SIFII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy