Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 371
________________ RI सपदि भरतभर्तुस्तस्य राज्याभिषेके जहषुरपि पितृणां देवतानां च सङ्घाः इतिश्री माणिक्यदेवसूरिकृते नलायने अष्टम स्कन्धे तृतीयः सर्गः // 3 // // 31 // DIEII III A TRIGATI AIIIIIII अष्टमे स्कन्धे चतुर्थः सर्गः। ततः प्रववृते पृथ्व्यामखण्डं नलशासनम् / अखिलक्ष्माभृतां मृर्द्धनि रवैरिव महन्महः तांश्च विद्याधराधीशान् वैताढ्याचलवासिनः / स विश्वविजयी राजा विससर्ज कथञ्चन // 2 // महाबलस्तु तत्रैव तस्थौ तद्भक्तिवाञ्छया / भीमजादेशवर्त्तिन्या केशिन्या सह सर्वदा निर्जितः पुष्करो राजा निर्ययौ न निजालयात् / तस्मिन् स वैकृतं पूर्व तस्मिन् मनसि लज्जितः . // 4 // ईशे क्रौञ्चकर्णारिदेवी च दमनस्वसा / अभिगम्य गृहं संभावयामासतुराशु तम् वत्स! किं हृदये दुःखं दधासि बहुधा मुधा / त्वयि ह्येवंविधे बन्धौ मम सौस्थ्येन को गुणः // 6 // अहं च त्वं च मेदिन्यां वीरसेनसुतावुभौ / एकस्त्वं देवरो देव्या दमयन्त्या ममानुजः व्यवसायः समग्रोऽयं कुटुम्बस्य कृते नृणाम् / तदेव यस्य नात्मीयं तस्य क्लेशो निरर्थक: येषां कुलजने दुःस्थे परेषु धनपोषणम् / बहिःसारा हि ते लोका विशालाः फलसन्निभाः FII-III FIHI FIFII - IIFII Ille

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398