Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ BIT ISIT ATHII-IIIIII ISIT ISING जानंन्नपि नलो मुष्टिं क्रीडारसविवृद्धये / परदायकमारेमे किञ्चिदप्यन्तरान्तरा: . // 8 // जयः पराजयश्चासीद् यावदल्पोऽभवत् पणः / महाद्यूतभरे लेभे स्वदायं नैव कूबरः // 9 // ततः पराजयक्षोभात् प्रभूतमुपढौकयन् / क्षेमेणापि नलेनोचे मुष्टिः सङ्क्षिप्यतामिति . // 10 // जीयमानेऽमुना तस्मिन् बुम्बारवपरायणान् / दृशैव क्रौञ्चकर्णारिदमनादीनवारयत् // 11 // हस्त्यश्वरथदुर्गाणि ग्रामाकरपुराणि च / हेलया हारयामास नले पुष्करपार्थिवः // 12 // मुद्रया सहिते कोशे कोष्ठागारे च हारिते / अपि शृङ्गारमात्मीयमुपढौंकयति स्म सः // 13 // किमत्र बहुना राज्ञा नलेन स तथा जितः / यथा तेन पुरा राजा नल एव जितोऽभवत् // 14 / / केन हि स्वीकृतं द्रव्यं कस्य द्यूतं वशंवदम् / कस्मिन् पण्याङ्गना रक्ता कं लक्ष्मीन विमुश्चति // 15 / / यस्मिन् पुत्रः कलत्रं च नासाकणं च हार्यते / न हि द्यूतस्य तस्यास्ति तुलया व्यसनं परम् . // 16 // अस्ति पापात्मकं सौख्यं व्यसनेष्वपि केचित् / हानौ निःशेषसौख्यानां यूतमेकं व्यवस्थितम् // 17 // अकारानिलयं बन्धं प्रजागरमनुत्सवम् / विभवभ्रंशमस्तेनं अपर्जु करघर्षणम् // 18 // व्यामोहमसुरापाणं विषयत्यागमनतम् / वितनोति मनुष्याणां दुरन्तं हि दुरोदरम् // 19 // युग्मम् // जितमर्थमनिर्गम्य कितवस्य कुतः सुखम् / न स्वस्था स्यादसृक् पीतमवान्त्वा जलसर्पिणी // 20 // प्रविवेश समं सर्वैः पार्थिवैर्निषधो नृपः / उत्तुङ्गतोरणस्तम्भा राजधानी निजां नलः // 21 // IIFILE FIIEISII-II ISFIF Ille

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398