SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ BIT ISIT ATHII-IIIIII ISIT ISING जानंन्नपि नलो मुष्टिं क्रीडारसविवृद्धये / परदायकमारेमे किञ्चिदप्यन्तरान्तरा: . // 8 // जयः पराजयश्चासीद् यावदल्पोऽभवत् पणः / महाद्यूतभरे लेभे स्वदायं नैव कूबरः // 9 // ततः पराजयक्षोभात् प्रभूतमुपढौकयन् / क्षेमेणापि नलेनोचे मुष्टिः सङ्क्षिप्यतामिति . // 10 // जीयमानेऽमुना तस्मिन् बुम्बारवपरायणान् / दृशैव क्रौञ्चकर्णारिदमनादीनवारयत् // 11 // हस्त्यश्वरथदुर्गाणि ग्रामाकरपुराणि च / हेलया हारयामास नले पुष्करपार्थिवः // 12 // मुद्रया सहिते कोशे कोष्ठागारे च हारिते / अपि शृङ्गारमात्मीयमुपढौंकयति स्म सः // 13 // किमत्र बहुना राज्ञा नलेन स तथा जितः / यथा तेन पुरा राजा नल एव जितोऽभवत् // 14 / / केन हि स्वीकृतं द्रव्यं कस्य द्यूतं वशंवदम् / कस्मिन् पण्याङ्गना रक्ता कं लक्ष्मीन विमुश्चति // 15 / / यस्मिन् पुत्रः कलत्रं च नासाकणं च हार्यते / न हि द्यूतस्य तस्यास्ति तुलया व्यसनं परम् . // 16 // अस्ति पापात्मकं सौख्यं व्यसनेष्वपि केचित् / हानौ निःशेषसौख्यानां यूतमेकं व्यवस्थितम् // 17 // अकारानिलयं बन्धं प्रजागरमनुत्सवम् / विभवभ्रंशमस्तेनं अपर्जु करघर्षणम् // 18 // व्यामोहमसुरापाणं विषयत्यागमनतम् / वितनोति मनुष्याणां दुरन्तं हि दुरोदरम् // 19 // युग्मम् // जितमर्थमनिर्गम्य कितवस्य कुतः सुखम् / न स्वस्था स्यादसृक् पीतमवान्त्वा जलसर्पिणी // 20 // प्रविवेश समं सर्वैः पार्थिवैर्निषधो नृपः / उत्तुङ्गतोरणस्तम्भा राजधानी निजां नलः // 21 // IIFILE FIIEISII-II ISFIF Ille
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy