________________ अष्टमे निजां राजधानी स्कन्धे सर्गः३ प्राप्तो HIT GATEII A LHI THIS ISIS नलः॥ // 175 // पुण्यपुण्यजनाकीर्णा सकर्णहृदयङ्गमा / विमानयोम्नि सञ्जाता जङ्गमेवापरा पुरी // 22 // अयं गुरुः पिता माता भर्त्ता मित्रं च भूपतिः / यद् वा सर्वस्वमस्माकं वीरसेनसुतो नल: // 23 // इत्यानन्दस्खलत्कण्ठैः प्रवदद्भिः परस्परम् / दृश्यमानः पुरीलोकैः प्राप राजपथं नृपः // 24 // युग्मम् // अस्तूयत स सानन्दं बन्दिवृन्दैरमन्दधीः / उत्तंसितभुजस्तम्भैरम्भोजासनसन्निभः // 25 // जय द्विजनिपेपित ! द्विजनिरस्तमुक्ताफलविरेफसुननास्रजां द्विरसनाधिनायोपम: द्विपाधिपसमभ्रम ! द्विजपतिस्वरूपानन ! द्विपत्कटककाननक्षयदवानल! त्वं नल ! // 26 / / अर्कतप्ततरुमूलवारिभिर्लङ्घनेन गिरिकन्दरीजुपाम् / नितस्तनुपु सर्ववैरिणां वैरसेनिभिषजा मदज्वरः / / 27 / / अलिरिव कमलिन्यां नर्मदायामिवेभः मर इव ललनायां धिष्ण्यपत्यामिवेन्दुः / रस इव कवितायां मन्त्रशक्तयामिवार्थः प्रविश निजनगर्यां सुप्रवेशस्तवास्तु // 28 // इत्थं पठद्विविधमागधवर्णनाढ्यं प्रीतः प्रविश्य कुलराजगृहं स राजा / आस्थानसीमनि सुवर्णमयेऽधितस्थौ सिंहासने समदसिंहसमानसत्वः // 29 // तत्र प्रणीतघनरत्नसुवर्णवर्षाहाकुलाः सकलभूमिभुजः प्रणेमुः / तं स्वोचितेन विधिना भुवनाधिनाथं तत्प्रीणिताः प्रकृतयोऽपि यथाक्रमेण . // 30 // ननृतुरननृताभिर्भङ्गिभिरवृध्वो जगदुरगदमुख्यं मङ्गलं गोत्रवृद्धाः। ... II NIFI SATHI TE II - // 175|| IBHII