________________ अष्टमे // 6 // पुनरपि स्कन्में धूत // 6 // क्रीडनम् / सर्गः३ // 17 // तत्राययौ युयुसहस्रयुजा रथेन श्रीमान् स पुष्करनृपोऽपि हि पुष्कराक्षः त्वं देव! धूर्तः कितवाधिराजः प्रस्तूयसे पुष्कर ! पार्थिवोऽपि / द्रष्टुं द्वयो तमतिस्पृहा नस्तत्रेत्यवोचऋतुपर्णमुख्याः इतिश्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे द्वितीयः सर्गः // 2 // अष्टमे स्कन्धे तृतीयः सर्गः। IIIIIIIIIIIIFIFII II मनाAII II II II Sle ततः प्रववृते तत्र द्यूतमक्षमयं महत् / एकद्वित्रिचतुर्मुख्यैश्चतुर्भिर्दायकैः समम् स्वदायको जयं कुर्यात् हानिकृत्परदायकः / हानिर्जयोऽपि वा भृयादुपढौकनसङ्ख्यया // 2 // आकृष्टिमुष्टिसङ्ख्यायाश्चतुर्भिर्भागमाहरेत् / शेषे न दायकव्यक्तिरेकद्वित्रिचतुर्मयी नन्धेकेन द्विको द्वाभ्यां त्रिकस्त्रिभिरुदाहृतः / चतुर्भिर्जायते पूर्णो दायकव्यक्तिरीदृशी .. // 4 // यत् किश्चिद् लभ्यते वस्तु तद् विद्यादक्षसङ्ख्यया / शतलक्षगुणं वापि तद् भूयो भाषितं भवेत् // 5 // तत्र द्वित्रिचतुर्वर्ज द्यूतकारो न वर्त्तते / उपर्युपरि दिव्यन्ति बहवोऽपि हिं तद् गताः तेन छूतेन रम्येण रेमाते नलकूबरौ / साक्षिणामिव सर्वेषां पश्यतां पृथिवीभुजाम् // 7 // // 174 //