Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 372
________________ अष्टमे स्कन्धे पुष्कराय सर्गः४ राज्याई ददाति नलः॥ // 176 // धन्याः स्वदोषवक्तारो धन्याः स्वगुणलजिताः / धन्याः स्वकार्यनिश्चिन्ता धन्याः स्वजातिपोषकाः // 10 // तद् विमुञ्च मनःखेदमावाभ्यां सांप्रतं जितम् / विभिन्नं सूतवद्भूयः कुटुम्बं मिलितं हि नः // 11 / / इत्युक्त्वा गाढमालिङ्ग्य समाघ्राय च मूर्द्धनि / अर्द्धराज्यधरं चक्रे पुष्करं कलिनाशनः // 12 / / त्रिखण्डभरतैश्वर्यं तस्यैवं कुर्वतः सतः / जज्ञे नहुपनाभागमुख्यानां जर्जरं यशः // 13 // पुण्यहानिकृतः स्वर्गाद पुण्यक्षेत्रे महीतले / तस्य सौराज्यतः पुंसां सविशेषस्दामवद / / 14!! श्रुतशीलमहामात्यं कृत्वा राज्यधुरन्धरम् / सिषेवे केवलं नित्यं धर्मकामौ स पार्थिवः // 15 // कदाचिदपि केशिन्या विरहोद्वेगवर्णनैः / कदाचितुपर्णेन समं कुब्जत्ववार्तया // 16 // इत्थमन्यैरपि क्रीडाविनोदैनन्दयन् जगत् / समयं गमयामास सदासुखमयं नलः // 17 // युग्मम् // अन्यदा सहितो देव्या कल्याणिकमहोत्सवे / ययौ तमोपहे तीर्थे प्रणन्तुं परमेष्ठिनम् // 18 // तत्र तद्भुवनं दृष्ट्वा कुर्वन् चरणचारिताम् / भेजे बैनयिकं वेषं सावधानेन चेतसा // 19 // ततो धर्मद्रुमस्यास्य दृढभक्त्यावनीपतिः / प्रदक्षिणक्रमव्याजादालवालमचीकरत् // 20 // सालङ्कारैश्च शब्दार्थैः स्तुत्वा स परमेष्ठिनम् / तद्भक्तौ विदधे भूमि सकलां दृष्टिगोचराम् // 21 // सहर्षेण महर्षीणां कृत्वा चरणपूजनम् / कृतार्थां नृपतिमैने मनसा निजसंपदम् // 22 // इत्थमक्लिष्टमष्टाहमाराध्य परमेष्ठिनम् / सभार्यो विषधः स्कन्धात् सम्राडवततार सः // 23 // काना IIIIIIEISSIF ISIFIFIF III // 176 //

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398