Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 370
________________ अष्टमे निजां राजधानी स्कन्धे सर्गः३ प्राप्तो HIT GATEII A LHI THIS ISIS नलः॥ // 175 // पुण्यपुण्यजनाकीर्णा सकर्णहृदयङ्गमा / विमानयोम्नि सञ्जाता जङ्गमेवापरा पुरी // 22 // अयं गुरुः पिता माता भर्त्ता मित्रं च भूपतिः / यद् वा सर्वस्वमस्माकं वीरसेनसुतो नल: // 23 // इत्यानन्दस्खलत्कण्ठैः प्रवदद्भिः परस्परम् / दृश्यमानः पुरीलोकैः प्राप राजपथं नृपः // 24 // युग्मम् // अस्तूयत स सानन्दं बन्दिवृन्दैरमन्दधीः / उत्तंसितभुजस्तम्भैरम्भोजासनसन्निभः // 25 // जय द्विजनिपेपित ! द्विजनिरस्तमुक्ताफलविरेफसुननास्रजां द्विरसनाधिनायोपम: द्विपाधिपसमभ्रम ! द्विजपतिस्वरूपानन ! द्विपत्कटककाननक्षयदवानल! त्वं नल ! // 26 / / अर्कतप्ततरुमूलवारिभिर्लङ्घनेन गिरिकन्दरीजुपाम् / नितस्तनुपु सर्ववैरिणां वैरसेनिभिषजा मदज्वरः / / 27 / / अलिरिव कमलिन्यां नर्मदायामिवेभः मर इव ललनायां धिष्ण्यपत्यामिवेन्दुः / रस इव कवितायां मन्त्रशक्तयामिवार्थः प्रविश निजनगर्यां सुप्रवेशस्तवास्तु // 28 // इत्थं पठद्विविधमागधवर्णनाढ्यं प्रीतः प्रविश्य कुलराजगृहं स राजा / आस्थानसीमनि सुवर्णमयेऽधितस्थौ सिंहासने समदसिंहसमानसत्वः // 29 // तत्र प्रणीतघनरत्नसुवर्णवर्षाहाकुलाः सकलभूमिभुजः प्रणेमुः / तं स्वोचितेन विधिना भुवनाधिनाथं तत्प्रीणिताः प्रकृतयोऽपि यथाक्रमेण . // 30 // ननृतुरननृताभिर्भङ्गिभिरवृध्वो जगदुरगदमुख्यं मङ्गलं गोत्रवृद्धाः। ... II NIFI SATHI TE II - // 175|| IBHII

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398