Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 350
________________ सप्तमे म्कन्धे. सर्गः४ // 165 // दमयन्त्योविवादः॥ II III TIGATIA FII IIMa जजल्प मा चिराद् वाचं माचीकृतविलोचना / मनोहरपदन्यासस्पष्ट प्रणय पूर्वकम् अद्यापि मम भाग्यानि मन्ये सन्ति कियन्न्यपि / यदेतावदपि प्रेम त्वदीयं मयि वत्तते इत्थं गुप्तशरीरोऽपि दूरस्थोऽपि नरेश्वरः / परिज्ञातो मयासि त्वं समाकृष्टश्च वर्तसे // 11 // न संप्रत्यपि सुप्तास्मि न चात्रापि हि तद् वनम् / कुरुष्व गमनोपायं कथं यास्यसि नैषध ! // 12 // अकुलीनां विरूपांना निमियां नाणि नेतसि ! स्वामिन् ! दासीनमात्रेण मामङ्गीकर्तुमर्हसि कुरुष्व नाथ ! कारुण्यं त्यज काठिन्यमीदृशम् / स्फुटीकुरु निजं रूपं मुश्च कुब्जत्वमान्मनः // 14 // क ते मन्मथजिद्रपं! क च कुब्जत्वमीदृशम् ? / क चान्यगृहभृत्यत्वं ? क्क सम्राट शतसेव्यता ? त्वयि प्रकटरूपेऽद्य सनाथो भूभृतां वरः / स्वयमेवेन्द्रसेनोऽपि कर्ता दिग्विजयश्रमम् इयं चरणयोदेव ! प्रणतास्मि त्वदीययोः / प्रसीद पालय स्वामिन ! विषीदन्तमिमं जनम् इति निर्भत्सना पूर्व प्रेमकारुण्यनिर्भरम् / नां समाकर्ण्य जल्पन्ती कुब्जः पुनरभाषत देवि ! कोऽयं महामोहः कोऽहमित्यवधारय / मयि कुब्जे निजे भृत्ये युक्तमुक्तं न हि त्वया . // 19 / / क्क सूर्यः क्व च खद्योतः? क्क मेरुः क्व च मर्षपः?। क शृगालः कशाला ? व पयोधिः क गोष्पदम् // 20 // क कल्पद्रुः क्व किंपाकः ? व लोष्ठः क्व च काञ्चनम् ? / क्व गरुत्मान क्व मशकः ? क्व दुकूलं क्व कम्बलः // 21 // कृ मे दृष्टिविषं रूपं क्व च मूर्तः म्मरो नलः ? / मम तस्य च गजर्षदर्भि ! महदन्तरम् // 22 // त्रिभिर्विशेषकम् IASHITI III II | // 165 //

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398