Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ TIII MSSIBIIIIIIII-III-FIle राज्यभ्रंशेऽपि मोहेऽपि न स्यात् किं क्वचिंदीदृशः। न भग्नपतितो वापि हारो विषधरायते // 23 // तद् मुश्च दुरभिप्रायं प्रसीद भज सौम्यताम् / वैदर्भि! तव भृत्योऽस्मि मा मयि भ्रान्ति मा कृथाः // 24 // इति तस्य वचः श्रुत्वा वैदर्भी दम्भगर्भितम् / प्रत्यभाषत पीयूषकल्लोलकलया गिरा . // 25 // यदि त्वं कुब्जमात्रोऽसि न नलः परमार्थतः / तत् कुतः सूर्यपाकस्ते क्रियतां किश्चिदुत्तरम् // 26 // कृष्णः काणः कुणिः कुष्ठी कुब्जो वा भव नैषध ! / यादृशस्तादृशो वापि मया ज्ञातोऽसि सर्वथा // 27 // एष लब्धोऽसि किं भूम्ना न यासि पुरतो मम / ननु सिंह इवात्र त्वं पतितः खड्गपञ्जरे // 28 // प्रसीद कुरु कारुण्यं किं करोपि कदर्थनाम् ? / पुनः प्रकटमात्मानं तनुष्व निषधेश्वर ! // 29 // इति कलिकलिताभिः प्रेमकर्मीरिताभिविनयविचुलिताभिर्वाग्भिरिन्दीवराक्ष्या: निषधनृपतिरन्तर्भिद्यमानोऽपि भेजे गिरिरिव दृढभावं सिन्धुवेलावयस्यः / / 30 // अविरलकलिकोपक्रीडितबीडितस्य प्रवलितपुनरुत्थप्रीतिनीतिक्रमस्य / मनसि निषधभर्तुर्भाववैचित्र्यरूपं कविभिरपि न सेहे वर्णितुं तत्त्ववृत्त्या // 31 // निर्व्याजमद्भूतमनगलमत्युदारं जानन्नपि प्रणयमात्मनि राजपुत्र्याः / पूर्वापराधपरमत्रपया न सेहे सद्यः स दर्शयितुमात्ममुखं सुमुख्याः // 32 // इति श्रीमाणिक्यदेवमूरिकृते नलायने सप्तमे स्कन्धे चतुर्थः सर्गः॥४॥ ISIRISHI IIFINI

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398